Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Tantrāloka
Āyurvedadīpikā

Mahābhārata
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 134, 18.25 sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
Kūrmapurāṇa
KūPur, 1, 12, 16.2 teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca //
Liṅgapurāṇa
LiPur, 2, 40, 6.2 yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ //
Viṣṇupurāṇa
ViPur, 1, 10, 16.1 teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca /
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 6, 7, 26.3 vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
Tantrāloka
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 184.2 svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau //
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //