Occurrences

Gautamadharmasūtra
Taittirīyopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gautamadharmasūtra
GautDhS, 2, 7, 14.1 eke valīkasaṃtānām //
Taittirīyopaniṣad
TU, 1, 2, 1.4 sāma santānaḥ /
Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 26, 103.2 saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Cik., 1, 9.1 apatyasaṃtānakaraṃ yat sadyaḥ sampraharṣaṇam /
Ca, Cik., 1, 12.1 saṃtānamūlaṃ yeneha pretya cānantyamaśnute /
Mahābhārata
MBh, 1, 41, 21.4 yacca kudārasaṃtānaprāptau samprāpyate 'mitam /
MBh, 1, 113, 38.8 tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca /
MBh, 11, 5, 11.2 vilagnaścābhavat tasmiṃl latāsaṃtānasaṃkaṭe //
MBh, 12, 31, 45.1 utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ /
MBh, 12, 63, 12.1 śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ /
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 13, 134, 9.2 surakāryakarī ca tvaṃ lokasaṃtānakāriṇī //
Manusmṛti
ManuS, 9, 58.2 prajepsitādhigantavyā saṃtānasya parikṣaye //
ManuS, 9, 95.1 prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ /
Nyāyasūtra
NyāSū, 2, 2, 16.0 saṃtānānumānaviśeṣaṇāt //
Rāmāyaṇa
Rām, Bā, 27, 9.1 jṛmbhakaṃ sarvanābhaṃ ca saṃtānavaraṇau tathā /
Rām, Ki, 18, 9.2 carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ //
Rām, Yu, 46, 9.2 vibhinnahṛdayāḥ kecid iṣusaṃtānasaṃditāḥ //
Rām, Utt, 100, 17.2 prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Amarakośa
AKośa, 1, 60.1 saṃtānaḥ kalpavṛkṣaśca puṃsi vā haricandanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Sū., 29, 58.1 śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam /
AHS, Śār., 6, 29.2 karuṇāśuddhasaṃtāno yatnatas tam upācaret //
AHS, Kalpasiddhisthāna, 1, 21.1 romaśe kṣīrasaṃtānaṃ dadhyuttaram aromaśe /
Bodhicaryāvatāra
BoCA, 8, 101.1 saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā /
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 9, 10.2 dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ //
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
BoCA, 10, 46.2 bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 15.1 athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā /
BKŚS, 9, 17.2 idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam //
BKŚS, 20, 369.1 anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ /
Daśakumāracarita
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
Divyāvadāna
Divyāv, 8, 72.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā /
Divyāv, 9, 20.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā /
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Kumārasaṃbhava
KumSaṃ, 6, 69.1 acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ /
Kāvyādarśa
KāvĀ, 1, 23.1 apādaḥ padasaṃtāno gadyam ākhyāyikā kathā /
Kūrmapurāṇa
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 18, 1.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt /
Laṅkāvatārasūtra
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 83.1 evaṃ yugādyugasyeha saṃtānaṃ tu parasparam /
LiPur, 1, 63, 48.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt //
LiPur, 1, 65, 152.2 saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ //
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
Matsyapurāṇa
MPur, 13, 33.1 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā /
MPur, 16, 54.1 ādhatta pitaro garbhamatra saṃtānavardhanam /
MPur, 48, 60.2 saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada /
MPur, 92, 6.1 haricandanasaṃtānau pūrvapaścimabhāgayoḥ /
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 119, 33.2 āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam //
MPur, 119, 34.2 saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam //
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 124, 80.1 lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ /
MPur, 144, 88.2 evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā //
MPur, 144, 99.2 evaṃ yugādyugānāṃ vai saṃtānastu parasparam //
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 150, 80.1 bāhunā ratnakeyūrakāntisaṃtānahāsinā /
Suśrutasaṃhitā
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
Viṃśatikākārikā
ViṃKār, 1, 2.1 na deśakālaniyamaḥ saṃtānāniyamo na ca /
ViṃKār, 1, 3.2 saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 5.0 taddeśakālapratiṣṭhitānāṃ sarveṣāṃ saṃtāna utpadyate na kevalamekasya //
ViṃVṛtti zu ViṃKār, 1, 2.2, 6.0 yathā taimirikāṇāṃ saṃtāne keśādyābhāso nānyeṣām //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 3.2, 5.0 evaṃ saṃtānāniyamo vijñaptīnāmasatyapyarthe siddhaḥ //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 17.2, 3.0 yadi svasaṃtānapariṇāmaviśeṣād eva sattvānām arthapratibhāsā vijñaptaya utpadyante nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
Viṣṇupurāṇa
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
Abhidhānacintāmaṇi
AbhCint, 2, 93.2 saṃtānaśca dhanurdevāyudhaṃ tadṛju rohitam //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 21.2 bhagavacchaktiyuktasya lokasaṃtānahetavaḥ //
BhāgPur, 3, 14, 14.1 sa viditvātmajānāṃ no bhāvaṃ saṃtānabhāvanaḥ /
BhāgPur, 4, 1, 46.2 eṣa kardamadauhitra santānaḥ kathitas tava /
BhāgPur, 10, 1, 6.1 drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām /
Bhāratamañjarī
BhāMañj, 1, 94.1 tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ /
BhāMañj, 13, 591.1 utsanne dharmasaṃtāne śavākīrṇe mahītale /
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
Garuḍapurāṇa
GarPur, 1, 46, 32.1 santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam /
Hitopadeśa
Hitop, 1, 196.3 svakarmasaṃtānaviceṣṭitāni kālāntarāvartiśubhāśubhāni /
Hitop, 4, 93.2 vṛttyarthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam /
Hitop, 4, 115.1 kapāla upahāraś ca saṃtānaḥ saṃgatas tathā /
Hitop, 4, 119.1 santānasandhir vijñeyo dārikādānapūrvakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 1.0 śabdārcirjalasaṃtānavad tatrānnāśraddhārocaketyādi //
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 7.0 vyādhibhedaṃ dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ śabdasaṃtānavadityanena kṛtsnamityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 tṛṭchardiprabhṛtayaḥ śalyatantre kumārābādhahetavaḥ jalasaṃtānavad tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 gayī ekāṅgavikāram vātaviṇmūtrasaṃginām pūrvapakṣamāśaṅkā diviti upasargādayo aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ śīghragam viśvarūpeṇāvasthitamiti māṃsajān tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 24, 8.4, 9.0 āyuḥśabdo arciḥsaṃtānavanmadhyāgnīnāṃ vivṛtapattrakesare sthitamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 6.0 sāṃtānikaḥ santānāya vivāhopayuktadravyārthī //
Rasamañjarī
RMañj, 3, 54.2 vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //
Rasaratnasamuccaya
RRS, 1, 76.2 āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati //
Rasendrasārasaṃgraha
RSS, 1, 159.3 vṛṣyam āyuṣkaraṃ śukravṛddhisantānakārakam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
Tantrasāra
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
Tantrāloka
TĀ, 1, 235.1 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
TĀ, 2, 48.1 śrīmadūrmimahāśāstre siddhasaṃtānarūpake /
TĀ, 4, 93.2 tatsadṛgjñānasaṃtāno dhyānamastamitā param //
TĀ, 4, 265.2 gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 6, 88.2 śrītraiyambakasantānavitatāmbarabhāskaraḥ //
TĀ, 6, 89.2 śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ //
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 26, 103.2, 2.0 saṃtānadoṣo mṛtavatsatvādiḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Śār., 1, 47.2, 4.0 pāraṃparyasamutthitā iti sadṛśasantānavyavasthitāḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 11.0 pāramparyānubandhaḥ saṃtānanyāyenānubandhaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
Haribhaktivilāsa
HBhVil, 5, 184.2 śaśvadddravīkṛtavikṛṣṭasamastajantusaṃtānasaṃtatim anantasukhāmburāśim //
Janmamaraṇavicāra
JanMVic, 1, 123.2 vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 114.1 saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 71.2 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 25.0 vidūreṣv api karmasv antareṇa prathamāṃ paridhānīyām ca saṃtānārtho 'rdharcena kāṅkṣati //