Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 117.1 nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān /
BhāMañj, 1, 438.2 papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ //
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 1, 601.2 āsthāya kuṭilāṃ buddhiṃ manyusaṃtāpamūrchitaḥ //
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 1071.2 avamānāgnisaṃtāpapronmiṣatsvedabindavaḥ //
BhāMañj, 1, 1149.2 vismayaṃ ca prakopaṃ ca saṃtāpaṃ ca prapedire //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
BhāMañj, 13, 223.1 saṃsāramarusaṃtāpanirvāṇasuraśākhine /
BhāMañj, 13, 1019.1 saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu /
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1622.1 tāṃ caṇḍakiraṇasphārasaṃtāpāyāsamūrchitām /
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /