Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 9, 38.0 tāsu saṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ //
Atharvaveda (Paippalāda)
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
Atharvaveda (Śaunaka)
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 8, 2, 14.1 śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau /
AVŚ, 16, 3, 6.0 asaṃtāpaṃ me hṛdayam urvī gavyūtiḥ samudro asmi vidharmaṇā //
Kauśikasūtra
KauśS, 5, 2, 16.0 asaṃtāpe jyotirāyatanasyaikato 'nyaṃ śayāno bhaumaṃ japati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 101.0 tasmai prabhavati saṃtāpādibhyaḥ //
Buddhacarita
BCar, 6, 14.2 vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye //
BCar, 6, 25.1 iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ /
BCar, 6, 43.1 madviyogaṃ prati chanda saṃtāpastyajyatāmayam /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 9, 67.2 evaṃ bhaviṣyatyupapattirasya saṃtāpanāśaśca narādhipasya //
Carakasaṃhitā
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 24, 10.1 śramābhighātasaṃtāpairajīrṇādhyaśanaistathā /
Ca, Sū., 24, 13.2 saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk //
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 1, 32.1 jvarastveka eva saṃtāpalakṣaṇaḥ /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 17.1 tadyathā jvarasaṃtāpād raktapittam udīryate /
Ca, Nid., 8, 28.2 jvarasyaikasya cāpyekaḥ saṃtāpo liṅgamucyate //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 5, 20.1 vyāyāmād atisaṃtāpācchītoṣṇākramasevanāt /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Indr., 8, 23.1 sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 31.1 jvarapratyātmikaṃ liṅgaṃ saṃtāpo dehamānasaḥ /
Ca, Cik., 3, 37.1 indriyāṇāṃ ca vaikṛtyaṃ jñeyaṃ saṃtāpalakṣaṇam /
Ca, Cik., 3, 41.1 saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam /
Ca, Cik., 3, 87.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Ca, Cik., 3, 124.2 keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ //
Ca, Cik., 3, 131.2 saṃtāpamadhikaṃ dehe janayanti narastadā //
Ca, Cik., 3, 329.1 vigataklamasaṃtāpamavyathaṃ vimalendriyam /
Ca, Cik., 5, 31.1 pittaṃ vā yadi saṃvṛddhaṃ saṃtāpaṃ vātagulminaḥ /
Ca, Cik., 22, 5.1 dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṃtāpaiḥ /
Ca, Cik., 22, 9.1 mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān /
Mahābhārata
MBh, 1, 16, 16.2 abhyavarṣan suragaṇāñśramasaṃtāpakarśitān //
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 44, 12.1 na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame /
MBh, 1, 49, 23.2 na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama /
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 115, 2.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa /
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 150, 12.2 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram /
MBh, 1, 185, 25.1 naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ mā kṛthāstvam anindite /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 1, 224, 16.2 dveṣyaṃ hi hṛdi saṃtāpaṃ janayatyaśivaṃ mama //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 3, 1, 34.2 yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ //
MBh, 3, 29, 19.2 saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ //
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 3, 84, 9.2 rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ //
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 160, 34.1 vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān /
MBh, 3, 277, 7.2 atikrāntena vayasā saṃtāpam upajagmivān //
MBh, 3, 280, 6.2 na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam /
MBh, 3, 281, 77.2 kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti /
MBh, 3, 286, 7.2 vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam /
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 5, 36, 42.1 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam /
MBh, 5, 36, 42.1 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam /
MBh, 5, 36, 42.2 saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati //
MBh, 5, 36, 42.2 saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati //
MBh, 5, 185, 19.2 saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ //
MBh, 6, 116, 10.1 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ /
MBh, 9, 41, 10.1 tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ /
MBh, 12, 6, 12.2 nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ //
MBh, 12, 22, 9.1 tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi /
MBh, 12, 29, 15.2 śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me //
MBh, 12, 38, 28.2 vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ //
MBh, 12, 56, 16.1 vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ /
MBh, 12, 142, 23.2 saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān //
MBh, 12, 168, 27.2 te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca //
MBh, 12, 195, 17.1 yathā pradīpe jvalato 'nalasya saṃtāpajaṃ rūpam upaiti kiṃcit /
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 212, 30.1 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ /
MBh, 12, 219, 5.2 saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara //
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 220, 107.2 niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase //
MBh, 12, 239, 21.1 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 243, 12.1 kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha /
MBh, 12, 246, 6.1 saṃrohatyakṛtaprajñaḥ saṃtāpena hi pādapam /
MBh, 12, 258, 55.1 cirāyate ca saṃtāpācciraṃ svapiti vāritaḥ /
MBh, 12, 258, 55.2 āvayościrasaṃtāpād avekṣya cirakārika //
MBh, 12, 282, 16.1 prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ /
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 13, 84, 23.2 saṃtāpād iha samprāptaḥ pāvakaprabhavād aham //
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 91, 7.2 saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ //
MBh, 14, 8, 33.2 samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam //
MBh, 14, 14, 4.2 vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam //
MBh, 14, 35, 25.2 atītakrodhasaṃtāpā niyatā dharmasetavaḥ //
MBh, 14, 37, 9.1 saṃtāpo 'pratyayaścaiva vratāni niyamāśca ye /
MBh, 14, 39, 15.1 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ /
MBh, 14, 60, 39.1 vairāṭi neha saṃtāpastvayā kāryo yaśasvini /
MBh, 14, 60, 41.2 saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ //
MBh, 18, 3, 40.2 nirvairo gatasaṃtāpo jale tasmin samāplutaḥ //
Rāmāyaṇa
Rām, Bā, 63, 13.2 aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ //
Rām, Bā, 73, 12.2 mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam //
Rām, Ay, 16, 5.1 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam /
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 23, 28.1 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā /
Rām, Ay, 27, 23.1 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam /
Rām, Ay, 31, 1.1 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ /
Rām, Ay, 45, 1.2 guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt //
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 51, 6.2 rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
Rām, Ay, 54, 5.2 vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ //
Rām, Ay, 79, 20.1 pramohānantasattvena saṃtāpauṣadhiveṇunā /
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ār, 36, 20.2 rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi //
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ār, 57, 19.1 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
Rām, Ār, 60, 5.1 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ /
Rām, Ki, 20, 14.1 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī /
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Rām, Su, 28, 16.2 śanair āśvāsayiṣyāmi saṃtāpabahulām imām //
Rām, Su, 32, 14.2 utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 32, 16.2 saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 33, 70.2 apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt //
Rām, Su, 35, 61.1 tau nirāśau madarthe tu śokasaṃtāpakarśitau /
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Su, 53, 15.2 bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ //
Rām, Su, 57, 7.1 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā /
Rām, Su, 57, 10.2 śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā //
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 2, 3.1 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava /
Rām, Yu, 25, 1.1 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām /
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 33, 3.2 purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ //
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 49, 1.2 saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ //
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 50, 18.1 evaṃgate na saṃtāpaṃ gantum arhasi rāghava /
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 51, 16.1 nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ /
Rām, Utt, 54, 12.2 saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati //
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 96, 2.1 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi /
Saundarānanda
SaundĀ, 6, 25.1 sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ /
Amarakośa
AKośa, 1, 67.1 triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 109.1 sahasā jvarasaṃtāpas tṛṣṇā mūrchā balakṣayaḥ /
AHS, Nidānasthāna, 2, 2.1 janmāntayor mohamayaḥ saṃtāpātmāpacārajaḥ /
AHS, Nidānasthāna, 5, 28.2 saṃnipātena manasaḥ saṃtāpena ca pañcamaḥ //
AHS, Nidānasthāna, 8, 9.1 saśūlaṃ pāyusaṃtāpapākavāñchleṣmaṇā ghanam /
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
AHS, Cikitsitasthāna, 14, 44.1 vivṛddhaṃ yadi vā pittaṃ saṃtāpaṃ vātagulminaḥ /
AHS, Cikitsitasthāna, 20, 3.1 taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 1.2 janyate sma na saṃtāpaḥ pārthive 'vantivardhane //
BKŚS, 10, 227.1 muñca svāmini saṃtāpam api vidyādhareśvaram /
BKŚS, 10, 243.2 mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam //
BKŚS, 20, 20.1 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ /
BKŚS, 20, 22.2 śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat //
BKŚS, 20, 24.2 praśāntāgantusaṃtāpā śītapīḍāturābhavat //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
Harṣacarita
Harṣacarita, 1, 67.1 atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Kirātārjunīya
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kir, 7, 10.2 kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
Liṅgapurāṇa
LiPur, 1, 98, 6.2 samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ //
Matsyapurāṇa
MPur, 22, 86.1 pāpaṃ kutsitamityāhustasya saṃtāpakāriṇaḥ /
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
Nāradasmṛti
NāSmṛ, 2, 18, 27.1 vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ /
Suśrutasaṃhitā
Su, Sū., 3, 23.1 nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam /
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Su, Nid., 1, 32.2 dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite //
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 30, 3.1 yathā nivṛttasaṃtāpā modante divi devatāḥ /
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 39, 44.2 saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ //
Su, Utt., 39, 49.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Su, Utt., 48, 7.1 tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ /
Viṣṇupurāṇa
ViPur, 5, 12, 23.1 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
ViPur, 5, 38, 63.1 tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt /
Yājñavalkyasmṛti
YāSmṛ, 1, 342.1 prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ /
Śatakatraya
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Bhairavastava
Bhairavastava, 1, 10.2 yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
Bhāratamañjarī
BhāMañj, 1, 117.1 nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān /
BhāMañj, 1, 438.2 papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ //
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 1, 601.2 āsthāya kuṭilāṃ buddhiṃ manyusaṃtāpamūrchitaḥ //
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 1071.2 avamānāgnisaṃtāpapronmiṣatsvedabindavaḥ //
BhāMañj, 1, 1149.2 vismayaṃ ca prakopaṃ ca saṃtāpaṃ ca prapedire //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
BhāMañj, 13, 223.1 saṃsāramarusaṃtāpanirvāṇasuraśākhine /
BhāMañj, 13, 1019.1 saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu /
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1622.1 tāṃ caṇḍakiraṇasphārasaṃtāpāyāsamūrchitām /
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 14, 23.1 uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 88.2 viṣamajvaramehārśaḥśophasantāpanāśanī //
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
Garuḍapurāṇa
GarPur, 1, 60, 15.2 āgneye śokasantāpau dakṣiṇe hānimāpnuyāt //
GarPur, 1, 60, 16.1 nairṛtye śokasantāpau miṣṭānnaṃ caiva paścime /
GarPur, 1, 92, 12.1 santāpanāśano 'bhyarcyo maṅgalyo duṣṭanāśanaḥ /
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 153, 2.1 sannipātena manasaḥ santāpena ca pañcamaḥ /
GarPur, 1, 157, 9.2 saśūlapāyusantāpapākavāñchleṣmaṇā ghanam //
GarPur, 1, 167, 41.2 kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ //
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
Hitopadeśa
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Kathāsaritsāgara
KSS, 2, 3, 57.2 saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ //
KSS, 3, 1, 75.2 unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ //
Mahācīnatantra
Mahācīnatantra, 7, 24.2 manaḥsthairyakaraṃ rogaśokasaṃtāpanāśanam //
Narmamālā
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.1 tuṣavahnau kukūlaḥ syāt tulyau saṃtāpasaṃjvarau /
Rasahṛdayatantra
RHT, 10, 13.2 tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //
Rasamañjarī
RMañj, 5, 25.2 aruciścittasantāpa ete doṣā viṣopamāḥ //
Rasaratnasamuccaya
RRS, 11, 20.2 rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //
Rasendracintāmaṇi
RCint, 7, 38.1 saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
Rasendracūḍāmaṇi
RCūM, 14, 64.1 atireke 'tivāntau ca santāpe cātimātrake /
RCūM, 16, 49.1 kandarpadarpajidrūpe pāpasantāpavarjitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 269.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
Rājanighaṇṭu
RājNigh, Pipp., 223.2 kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ //
RājNigh, Śat., 20.2 viṣamajvaramehārśaḥśophasaṃtāpanāśanī //
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 182.1 dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī /
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Śālm., 121.1 bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam /
RājNigh, Śālm., 155.2 śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam //
RājNigh, Prabh, 14.2 saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ //
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Kar., 185.2 pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt //
RājNigh, Āmr, 58.1 madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 13, 63.2 cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //
RājNigh, 13, 136.1 vālukā madhurā śītā saṃtāpaśramanāśinī /
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Rogādivarga, 26.1 saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate /
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
Tantrāloka
TĀ, 8, 37.1 te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ /
Ānandakanda
ĀK, 1, 19, 118.1 svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ĀK, 1, 19, 130.1 mādhavīmaṇḍape ramye sarvasantāpahāriṇi /
ĀK, 1, 19, 131.2 śayyāmatyantamṛdulāṃ santāpaśramahāriṇīm //
Āryāsaptaśatī
Āsapt, 2, 444.2 smarasantāpād agaṇitanidāgham āliṅgate mithunam //
Āsapt, 2, 654.1 santāpamohakampān saṃpādayituṃ nihantum api jantūn /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
Śukasaptati
Śusa, 3, 2.24 prajāpīḍanasantāpāt samudbhūto hutāśanaḥ /
Śusa, 23, 20.2 kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.1 santāpaścāruciścaiva śulbadoṣo viṣopamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.1 tāpaḥ santāpo rasajanita ityādi /
Bhāvaprakāśa
BhPr, 6, 8, 98.2 ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.9 aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ /
Haribhaktivilāsa
HBhVil, 2, 48.4 kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale //
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Haṃsadūta
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Janmamaraṇavicāra
JanMVic, 1, 62.1 na smaraty ugrasaṃtāpam anekabhavasambhavam /
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
Mugdhāvabodhinī
MuA zu RHT, 10, 13.2, 3.0 kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Rasataraṅgiṇī
RTar, 2, 59.1 yantreṇa nāḍikākhyena vahnisantāpayogataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 72, 3.2 mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 131, 4.1 mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 171, 24.3 rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 31.2 bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 27.2 santāpamanutāpaṃ vā bhojanārthaṃ dvijarṣabhāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 149.1 sairandhrīkāmasaṃtāpaśamano 'krūraprītidaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 30.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
YRā, Dh., 294.2 aśodhito gandha eṣa kuṣṭhasaṃtāpakārakaḥ /