Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 6, 43.1 madviyogaṃ prati chanda saṃtāpastyajyatāmayam /
Carakasaṃhitā
Ca, Sū., 24, 13.2 saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk //
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Nid., 8, 28.2 jvarasyaikasya cāpyekaḥ saṃtāpo liṅgamucyate //
Ca, Indr., 8, 23.1 sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 31.1 jvarapratyātmikaṃ liṅgaṃ saṃtāpo dehamānasaḥ /
Ca, Cik., 3, 41.1 saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam /
Ca, Cik., 3, 87.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Ca, Cik., 3, 124.2 keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ //
Mahābhārata
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 44, 12.1 na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame /
MBh, 1, 49, 23.2 na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama /
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 115, 2.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa /
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 150, 12.2 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram /
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 3, 84, 9.2 rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ //
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 280, 6.2 na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam /
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti /
MBh, 9, 41, 10.1 tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ /
MBh, 12, 142, 23.2 saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān //
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 14, 37, 9.1 saṃtāpo 'pratyayaścaiva vratāni niyamāśca ye /
MBh, 14, 39, 15.1 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ /
MBh, 14, 60, 39.1 vairāṭi neha saṃtāpastvayā kāryo yaśasvini /
MBh, 18, 3, 40.2 nirvairo gatasaṃtāpo jale tasmin samāplutaḥ //
Rāmāyaṇa
Rām, Bā, 73, 12.2 mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam //
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 51, 16.1 nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ /
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Amarakośa
AKośa, 1, 67.1 triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 109.1 sahasā jvarasaṃtāpas tṛṣṇā mūrchā balakṣayaḥ /
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 1.2 janyate sma na saṃtāpaḥ pārthive 'vantivardhane //
BKŚS, 10, 243.2 mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Matsyapurāṇa
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
Nāradasmṛti
NāSmṛ, 2, 18, 27.1 vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 39, 49.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 63.1 tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt /
Bhāratamañjarī
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
Garuḍapurāṇa
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 167, 41.2 kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ //
Hitopadeśa
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Narmamālā
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Rasamañjarī
RMañj, 5, 25.2 aruciścittasantāpa ete doṣā viṣopamāḥ //
Rasendracintāmaṇi
RCint, 7, 38.1 saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
Rasendrasārasaṃgraha
RSS, 1, 269.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 26.1 saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate /
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.1 santāpaścāruciścaiva śulbadoṣo viṣopamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.1 tāpaḥ santāpo rasajanita ityādi /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.9 aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ /
Haribhaktivilāsa
HBhVil, 2, 48.4 kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale //
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
Yogaratnākara
YRā, Dh., 30.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /