Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Vaiśeṣikasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Dhanurveda
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 31, 2.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 8.1 udaṅ jāto himavataḥ sa prācyāṃ nīyase janam /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 42.0 prācyūrdhvāvācībhyo 'harahar nityaprayogaḥ //
Gopathabrāhmaṇa
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
Kauśikasūtra
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
Khādiragṛhyasūtra
KhādGS, 3, 1, 29.0 prācīṃ prayāyodīcīṃ vā pradakṣiṇam āvartayet //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 2, 4.0 prācī vā //
KātyŚS, 15, 5, 23.0 sunvantam ākramayan diśaḥ prācīm āroheti vācayati pratidiśaṃ yathāliṅgam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 1.0 prācī dik //
MS, 2, 10, 6, 2.1 prācīm anu /
MS, 3, 16, 4, 5.1 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī /
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
Taittirīyasaṃhitā
TS, 5, 4, 7, 1.0 prācīm anu pradiśam prehi vidvān ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā vā bāhye chidre //
ĀpŚS, 7, 3, 9.0 aratnibhir vā caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāt //
ĀpŚS, 7, 3, 14.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
ĀpŚS, 7, 3, 14.4 uttarataḥ prācīm avatān mā vyathitam iti //
ĀpŚS, 16, 32, 2.1 prācī diśām iti pañcāśatam apānabhṛto yathā prāṇabhṛtaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Mahābhārata
MBh, 1, 142, 22.1 purā saṃrajyate prācī purā saṃdhyā pravartate /
MBh, 3, 119, 17.1 prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu /
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 12, 201, 26.2 trailokyabhāvanāstāta prācyāṃ saptarṣayastathā //
MBh, 13, 100, 12.1 dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
Amarakośa
AKośa, 1, 87.2 prācyavācīpratīcyas tāḥ pūrvadakṣiṇapaścimāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 37.2 nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ //
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
Liṅgapurāṇa
LiPur, 1, 26, 5.1 prācyālokyābhivandyeśāṃ gāyatrīṃ vedamātaram /
LiPur, 1, 26, 23.2 prācyāmudīcyāṃ ca tathā prāgudīcyām athāpi vā //
LiPur, 1, 50, 1.3 tasya prācyāṃ kumudādrikūṭo'sau bahuvistaraḥ //
LiPur, 1, 54, 2.1 mānasopari māhendrī prācyāṃ meroḥ purī sthitā /
LiPur, 2, 25, 1.3 janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte //
Matsyapurāṇa
MPur, 121, 10.2 kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim //
Sūryasiddhānta
SūrSiddh, 1, 61.1 kalādi tat phalaṃ prācyāṃ grahebhyaḥ pariśodhayet /
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
Viṣṇusmṛti
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
Abhidhānacintāmaṇi
AbhCint, 2, 81.1 pūrvā prācī dakṣiṇāpācī pratīcī tu paścimā /
Garuḍapurāṇa
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 28, 8.2 vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet //
GarPur, 1, 28, 12.2 khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet //
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
Kathāsaritsāgara
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 57.2 sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ //
KSS, 3, 4, 60.1 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
KSS, 3, 4, 60.1 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
KSS, 3, 4, 60.2 jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate //
KSS, 3, 4, 60.2 jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate //
KSS, 3, 4, 62.1 tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
KSS, 3, 4, 63.1 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
KSS, 3, 5, 55.1 tasmiñjite jaya prācīprakrameṇākhilā diśaḥ /
KSS, 3, 5, 62.2 brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau //
KSS, 3, 5, 89.1 itthaṃ tasmiñjite prācīṃ śamayan namayan mṛdūn /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 35.2 prācīnāmalakam prācī nāgaraṃ raktakam matam //
Rasaprakāśasudhākara
RPSudh, 1, 19.2 prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //
Rasārṇava
RArṇ, 2, 107.1 oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
Ānandakanda
ĀK, 1, 2, 81.2 prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive //
ĀK, 1, 2, 118.2 bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet //
ĀK, 1, 12, 181.1 prācyāṃ hi tasya devasya samīpe kūpamasti ca /
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
Śukasaptati
Śusa, 23, 17.1 prācīmukhe vibhātīndurudayādriśiraḥsthitaḥ /
Dhanurveda
DhanV, 1, 168.1 prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 16.1 prācyādivyavahārahetur dik /