Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rājanighaṇṭu
Dhanurveda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
Chāndogyopaniṣad
ChU, 2, 4, 1.5 yāḥ pratīcyaḥ sa pratihāraḥ /
Gautamadharmasūtra
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
Gopathabrāhmaṇa
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 31.0 pratīcī dik //
Taittirīyasaṃhitā
TS, 5, 2, 10, 17.1 pratīcīḥ prajā jāyante //
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 5.1 pratīcīmāroha /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Mahābhārata
MBh, 2, 13, 13.2 aparyantabalo rājā pratīcyāṃ varuṇo yathā //
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 3, 87, 1.2 avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi /
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 5, 107, 21.2 brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama //
MBh, 9, 36, 52.2 bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā //
MBh, 9, 54, 12.1 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te /
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
Rāmāyaṇa
Rām, Utt, 66, 10.1 prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 17.0 tathā dakṣiṇā pratīcyudīcī ca //
Amarakośa
AKośa, 1, 87.2 prācyavācīpratīcyas tāḥ pūrvadakṣiṇapaścimāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 42.2 aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati //
Liṅgapurāṇa
LiPur, 1, 49, 15.2 tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ //
Matsyapurāṇa
MPur, 113, 35.2 dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ //
MPur, 121, 75.1 pratīcīmāyatāste vai pratiṣṭhāste mahodadhim /
Viṣṇupurāṇa
ViPur, 2, 8, 8.2 dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca /
Abhidhānacintāmaṇi
AbhCint, 2, 81.1 pūrvā prācī dakṣiṇāpācī pratīcī tu paścimā /
Garuḍapurāṇa
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
Kathāsaritsāgara
KSS, 3, 5, 106.2 pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī //
Rasaprakāśasudhākara
RPSudh, 1, 19.2 prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
Dhanurveda
DhanV, 1, 168.1 prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 11.4 atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 9.2 devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī //