Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Sūryasiddhānta
Yājñavalkyasmṛti
Kṛṣiparāśara
Nibandhasaṃgraha
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu

Arthaśāstra
ArthaŚ, 4, 8, 21.1 vyāvahārikaṃ karmacatuṣkaṃ ṣaḍ daṇḍāḥ sapta kaśāḥ dvāv uparinibandhau udakanālikā ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 36.1 śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt /
Sūryasiddhānta
SūrSiddh, 1, 39.1 khacatuṣkasamudrāṣṭakupañca ravimāsakāḥ /
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 99.1 akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca /
Kṛṣiparāśara
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 42.0 ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam //
Rasendracintāmaṇi
RCint, 3, 151.1 śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /
RCint, 8, 48.2 guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, Sattvādivarga, 105.1 prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī /
RājNigh, Sattvādivarga, 105.1 prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī /
Tantrasāra
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
Tantrāloka
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 3, 158.1 idaṃ catuṣkamantaḥsthamata eva nigadyate /
TĀ, 3, 182.2 ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam //
TĀ, 6, 119.2 catuṣkaṃ kila mīnādyamantikaṃ cottarottaram //
TĀ, 6, 233.2 evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu //
TĀ, 7, 6.2 catuṣke tu sahasrāṇi pañca caiva catuḥśatī //
TĀ, 16, 104.1 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
TĀ, 16, 126.2 tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt //
TĀ, 17, 38.2 saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
Janmamaraṇavicāra
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
Mugdhāvabodhinī
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Rasakāmadhenu
RKDh, 1, 1, 270.1 mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet /