Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 3, 7.1 prasṛtākṛtir āryakṛtāgnihotrasthāly ūrdhvakapālācakravartā bhavati //
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 6, 29, 20.0 alaṃkaraṇakāla ājyenaikakapālam abhipūrayati //
ĀpŚS, 6, 30, 6.1 api vā naikakapālaṃ kurvītājyena dyāvāpṛthivī yajeta //
ĀpŚS, 7, 1, 3.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 8, 7.1 tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 12.1 vaiśvānaraṃ dvādaśakapālaṃ tṛtīyaṃ purastād asaṃvatsarabhṛtaḥ //
ĀpŚS, 18, 8, 12.1 ye pratyañcaḥ śamyāyā avaśīyante tan nairṛtam ekakapālam //
ĀpŚS, 18, 10, 2.1 dhātre puroḍāśaṃ dvādaśakapālam iti pañca //
ĀpŚS, 18, 10, 5.1 āgnāvaiṣṇavam ekādaśakapālam iti trīṇi havīṃṣi //
ĀpŚS, 18, 10, 8.1 vaiśvānaraṃ dvādaśakapālaṃ nirvapati //
ĀpŚS, 18, 10, 17.1 vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣarathakārayor gṛhe //
ĀpŚS, 18, 10, 28.1 yajamānasya gṛha indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ pratinirvapati /
ĀpŚS, 18, 10, 28.2 indrāyāṃhomuca ekādaśakapālam //
ĀpŚS, 18, 11, 12.1 pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti //
ĀpŚS, 18, 12, 11.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
ĀpŚS, 18, 12, 12.1 tasyāraṇye'nuvākyatṛtīyair gaṇaiḥ kapālāny upadadhāti /
ĀpŚS, 18, 20, 19.3 upariṣṭād vaiṣṇavaṃ trikapālam //
ĀpŚS, 18, 21, 16.2 aśvibhyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālam iti //
ĀpŚS, 19, 1, 4.2 sthālīṃ kapālānāṃ sthāne //
ĀpŚS, 19, 2, 15.2 bārhaspatyasya paśupuroḍāśaṃ nirupyaindram ekādaśakapālam iti //
ĀpŚS, 19, 19, 2.1 vaiśvānaraṃ dvādaśakapālaṃ nirvapet saṃgrāmāyatanaṃ gatvā //
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 16.1 aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 16.1 aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 21, 22.1 athaitaṃ tridhātum ekādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 19, 22, 8.1 yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 20, 6, 6.1 savitre prasavitra ekādaśakapālaṃ madhyaṃdine /
ĀpŚS, 20, 6, 6.2 savitra āsavitre dvādaśakapālam aparāhṇe //
ĀpŚS, 20, 7, 12.0 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mṛgākhare yadi nāgacchet //
ĀpŚS, 20, 7, 14.0 yadi vaḍabām adhīyāt prājāpatyaṃ caruṃ dvādaśakapālaṃ vā //
ĀpŚS, 20, 7, 16.0 yadi senābhītvarī vindetendrāya jayata ekādaśakapālam //
ĀpŚS, 20, 7, 17.0 yadi prāsahā nayeyur indrāya prasahvana ekādaśakapālam //
ĀpŚS, 20, 7, 18.0 yady andhaḥ syāt sauryaṃ carum ekakapālaṃ vā //
ĀpŚS, 20, 7, 20.0 yady avijñātena yakṣmaṇā mriyeta prājāpatyaṃ caruṃ dvādaśakapālaṃ vā //