Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Garbhopaniṣat
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Bhramarāṣṭaka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 30, 8.1 dhyānāgniḥ satyopacayanaṃ kṣāntyāhutiḥ sruvaṃ hrīḥ puroḍāśam ahiṃsā saṃtoṣaḥ /
Buddhacarita
BCar, 12, 47.1 saṃtoṣaṃ paramāsthāya yena tena yatastataḥ /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 57, 10.1 dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ /
MBh, 1, 192, 17.7 ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ /
MBh, 1, 192, 21.2 putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam /
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 3, 2, 44.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 2, 44.2 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham //
MBh, 3, 2, 45.1 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ /
MBh, 3, 198, 91.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 3, 203, 46.1 ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam /
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 206, 20.2 asaṃtoṣasya nāstyantas tuṣṭis tu paramaṃ sukham /
MBh, 5, 34, 69.1 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
MBh, 5, 131, 8.2 susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati //
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 152, 17.1 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ /
MBh, 11, 2, 20.2 asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 12, 21, 2.1 saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham /
MBh, 12, 21, 2.1 saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham /
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 154, 16.1 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 213, 9.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 213, 17.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 243, 12.2 sattvam icchasi saṃtoṣācchāntilakṣaṇam uttamam //
MBh, 12, 262, 23.2 ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam //
MBh, 12, 262, 28.2 saṃtoṣamūlastyāgātmā jñānādhiṣṭhānam ucyate //
MBh, 12, 262, 43.2 saṃtoṣa ityatra śubham apavarge pratiṣṭhitam //
MBh, 12, 266, 8.2 lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃstattvadarśanāt //
MBh, 12, 276, 20.2 saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate //
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 285, 24.1 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā /
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 316, 19.1 ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvam acāpalam /
MBh, 12, 317, 19.2 atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 12, 317, 21.2 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ //
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
MBh, 13, 148, 22.2 darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham //
MBh, 14, 17, 38.1 na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam /
MBh, 14, 38, 2.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
Manusmṛti
ManuS, 4, 12.1 saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet /
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Yogasūtra
YS, 2, 32.1 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //
YS, 2, 42.1 saṃtoṣād anuttamaḥ sukhalābhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 70.2 nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate //
Bhallaṭaśataka
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bodhicaryāvatāra
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
Daśakumāracarita
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
Kātyāyanasmṛti
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 64.1 satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
KūPur, 1, 8, 20.2 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate //
KūPur, 2, 11, 20.1 tapaḥsvādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
KūPur, 2, 11, 27.2 yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam //
KūPur, 2, 11, 69.2 saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ //
Liṅgapurāṇa
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 8, 38.1 saṃtoṣastasya satatamatītārthasya cāsmṛtiḥ /
LiPur, 1, 70, 295.1 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa eva ca /
LiPur, 1, 81, 46.1 satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca /
Matsyapurāṇa
MPur, 11, 37.2 jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param //
MPur, 154, 223.1 pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 150.0 vihitānuṣṭhāna eva saṃtoṣaḥ prītiḥ //
Suśrutasaṃhitā
Su, Utt., 38, 15.1 atyānandā na saṃtoṣaṃ grāmyadharmeṇa gacchati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.10 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /
Tantrākhyāyikā
TAkhy, 2, 211.3 santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ //
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 25.2 saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
ViPur, 1, 8, 18.2 saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī //
ViPur, 5, 3, 4.1 santaḥ saṃtoṣamadhikaṃ praśamaṃ caṇḍamārutāḥ /
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 3.1 saṃtoṣaḥ saṃnihitasādhanād adhikasyānupāditsā //
Śatakatraya
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 82.1 niyamāḥ śaucasaṃtoṣau svādhyāyatapasī api /
AbhCint, 2, 220.1 dhṛtiḥ saṃtoṣaḥ svāsthyaṃ syādādhyānaṃ smaraṇaṃ smṛtiḥ /
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 28.1 satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam /
BhāgPur, 3, 28, 2.2 daivāl labdhena saṃtoṣa ātmaviccaraṇārcanam //
BhāgPur, 4, 1, 7.1 toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ /
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
BhāgPur, 11, 17, 16.1 śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam /
BhāgPur, 11, 17, 19.2 tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ //
BhāgPur, 11, 18, 43.1 brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam /
Bhāratamañjarī
BhāMañj, 1, 40.2 guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ //
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 987.1 asaṃprāptasvasaṃtoṣo rākṣasāvṛtacetasā /
BhāMañj, 5, 122.2 vartante yadyayuddhena bhavānsaṃtoṣameṣyati //
BhāMañj, 13, 419.1 saṃtoṣadraviṇaṃ tyaktvā nirāyāsamanaśvaram /
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 721.2 vitṛṣṇayātipīḍyante saṃtoṣo 'mṛtanirjharaḥ //
BhāMañj, 13, 738.1 kāmo 'rtheṣu vipanmūlaṃ saṃtoṣaḥ paramaṃ sukham /
BhāMañj, 13, 740.1 tasmātsaṃtyaktakāmānāṃ saṃtoṣadhanaśālinām /
BhāMañj, 13, 763.1 so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit /
BhāMañj, 13, 854.2 ihāmutra ca dāntānāṃ sukhaṃ saṃtoṣaśālinām //
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 997.2 bheṣajaṃ paramaṃ nāma saṃtoṣāmṛtavāridaḥ //
BhāMañj, 13, 1160.2 bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ //
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
BhāMañj, 13, 1615.2 vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām //
BhāMañj, 13, 1778.2 prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ //
BhāMañj, 14, 197.2 dadau svamaśanaṃ tasmai saṃtoṣaviśadāśayaḥ //
BhāMañj, 15, 21.1 tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe /
Garuḍapurāṇa
GarPur, 1, 5, 32.1 santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
GarPur, 1, 49, 32.2 śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ //
GarPur, 1, 128, 9.1 devapūjāgnihavane saṃtoṣo 'steyameva ca /
GarPur, 1, 168, 30.1 sthairyavyāyāmasantoṣairboddhavyaṃ yatnato balam /
Hitopadeśa
Hitop, 1, 137.2 saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām /
Hitop, 2, 5.3 saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya //
Kathāsaritsāgara
KSS, 6, 1, 92.1 akaliprasare gehe saṃtoṣaḥ sukhinorabhūt /
Narmamālā
KṣNarm, 1, 87.2 uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ //
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 15.0 tathā jātasaṃtoṣaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrāloka
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 8, 279.1 atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā /
TĀ, 8, 289.1 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
TĀ, 26, 48.1 prāṇinām aprabuddhānāṃ santoṣajananāya vai /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 19.0 anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 2.2 tadā santoṣavelāyāṃ vāg uvācāśarīriṇī //
Haribhaktivilāsa
HBhVil, 2, 164.2 vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.1 tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 35.1 mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 72, 11.1 saṃtoṣeṇa ca te tāta tiṣṭhataḥ kāśyape gṛhe /
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
Sātvatatantra
SātT, 3, 22.2 saṃtoṣa ārjavaṃ sāmyaṃ manobhāgyaṃ śrutaṃ sukham //