Occurrences

Mahābhārata
Manusmṛti
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Bhāratamañjarī
Hitopadeśa
Narmamālā
Spandakārikānirṇaya
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 192, 17.7 ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ /
MBh, 1, 192, 21.2 putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam /
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 12, 262, 28.2 saṃtoṣamūlastyāgātmā jñānādhiṣṭhānam ucyate //
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
Manusmṛti
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
Yogasūtra
YS, 2, 32.1 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 70.2 nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate //
Bhallaṭaśataka
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bodhicaryāvatāra
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.10 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /
Viṣṇupurāṇa
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
Śatakatraya
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Bhāratamañjarī
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 13, 419.1 saṃtoṣadraviṇaṃ tyaktvā nirāyāsamanaśvaram /
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 740.1 tasmātsaṃtyaktakāmānāṃ saṃtoṣadhanaśālinām /
BhāMañj, 13, 854.2 ihāmutra ca dāntānāṃ sukhaṃ saṃtoṣaśālinām //
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 997.2 bheṣajaṃ paramaṃ nāma saṃtoṣāmṛtavāridaḥ //
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
BhāMañj, 13, 1615.2 vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām //
BhāMañj, 13, 1778.2 prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ //
BhāMañj, 14, 197.2 dadau svamaśanaṃ tasmai saṃtoṣaviśadāśayaḥ //
Hitopadeśa
Hitop, 1, 137.2 saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām /
Narmamālā
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrāloka
TĀ, 26, 48.1 prāṇinām aprabuddhānāṃ santoṣajananāya vai /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 2.2 tadā santoṣavelāyāṃ vāg uvācāśarīriṇī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /