Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Liṅgapurāṇa
Paramānandīyanāmamālā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
Atharvaprāyaścittāni
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva /
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 19.0 tanūnapātaṃ yajati grīṣmam eva //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 12.0 tanūnapād vai yajño 'prasṛtaḥ //
MS, 1, 10, 9, 14.0 tasmāt tanūnapātaṃ prayājeṣu yajati //
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
MS, 3, 11, 1, 2.1 narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
MS, 3, 11, 2, 6.0 hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajam //
MS, 3, 11, 11, 2.1 tanūnapāñ śucivratas tanūpāś ca sarasvatī /
MS, 3, 16, 2, 2.1 tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 10.1 atha tanūnapātaṃ yajati /
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 4, 2.1 atha tanūnapātaṃ yajati /
ŚBM, 1, 5, 4, 2.2 reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 4, 2.2 reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati //
Ṛgveda
ṚV, 1, 13, 2.1 madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave /
ṚV, 1, 142, 2.1 ghṛtavantam upa māsi madhumantaṃ tanūnapāt /
ṚV, 1, 188, 2.1 tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate /
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 9, 5, 2.1 tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati /
ṚV, 10, 110, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva /
Amarakośa
AKośa, 1, 63.1 kṛpīṭayonirjvalano jātavedās tanūnapāt /
Liṅgapurāṇa
LiPur, 1, 98, 105.2 jaryo jarādhiśamano lohitaś ca tanūnapāt //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 4.1 dhūmadhvajo bṛhadbhānur jvālājihvas tanūnapāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 11.0 tanūnapād agnim iḍo 'gninā barhir agniḥ //