Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Sāṃkhyatattvakaumudī
Nibandhasaṃgraha
Janmamaraṇavicāra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
Atharvaprāyaścittāni
AVPr, 3, 1, 19.0 agnīṣomīyaḥ paśau //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 12, 2.0 tisra ekādaśinyo 'gnīṣomīyo vaiśvadevo 'nūbandhyā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 15.0 agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 23.0 āgneyo vāgnīṣomīyo vāhitāgneḥ paurṇamāsyām //
Gopathabrāhmaṇa
GB, 1, 3, 10, 4.0 agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Jaiminīyaśrautasūtra
JaimŚS, 7, 1.0 agnīṣomau praṇīyāgnīṣomīyam ālabhate //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 14.0 atha yad upavasathe agnīṣomīyam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
KauṣB, 10, 5, 2.0 tad yad upavasathe 'gnīṣomīyaṃ paśum ālabhate //
KauṣB, 10, 8, 15.0 atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti //
Khādiragṛhyasūtra
KhādGS, 2, 2, 2.0 agnīṣomīyaḥ paurṇamāsyām āhitāgneḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 17.0 agnīṣomīyo vā viśeṣopadeśāt //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 6, 10, 32.0 agnīṣomīyāt paśuṣu //
KātyŚS, 15, 1, 14.0 punar utsṛṣṭo gaur agnīṣomīye //
KātyŚS, 15, 2, 15.0 agnīṣomīya aindrāsaumyaḥ saumyo babhrur dakṣiṇā //
KātyŚS, 15, 4, 4.0 agnīṣomīyasya paśupuroḍāśam anu devasūhavīṃṣi nirvapati yajapraiṣāṇi //
KātyŚS, 20, 4, 21.0 pratiyūpam agnīṣomīyāḥ //
KātyŚS, 21, 1, 5.0 tāvanto 'gnīṣomīyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
Kāṭhakasaṃhitā
KS, 7, 5, 1.0 agnīṣomīyayā pūrvapakṣa upatiṣṭheta //
KS, 8, 10, 35.0 agnīṣomīyam ekādaśakapālaṃ pūrṇamāse 'nunirvapet //
KS, 8, 10, 55.0 yad agnīṣomīyam anunirvapati //
KS, 10, 2, 13.0 tam etayeṣṭyāyājayatām agnīṣomīyeṇaikādaśakapālena //
KS, 10, 2, 19.0 etena yajeta bubhūṣann agnīṣomīyeṇaikādaśakapālena //
KS, 10, 2, 29.0 agnīṣomīyam aṣṭākapālaṃ nirvapec chyāmākaṃ vasantā brāhmaṇo brahmavarcasakāmaḥ //
KS, 10, 2, 43.0 agnīṣomīye yājyānuvākye bhavataḥ //
KS, 13, 12, 41.0 agnīṣomīyām ālabhetānnakāmaḥ //
KS, 15, 1, 16.0 agnīṣomīya ekādaśakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 32.0 agnīṣomīyayā trayodaśyopastheyaḥ //
MS, 1, 5, 7, 22.0 agnīṣomīyayā pūrvapakṣa upastheyaḥ //
MS, 1, 5, 7, 23.0 agnīṣomīyo vai pūrvapakṣaḥ //
MS, 1, 5, 12, 30.2 agnīṣomīyāyāḥ purastād vihavyasya catasrā ṛco vadet //
MS, 1, 6, 8, 33.0 agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet //
MS, 2, 1, 3, 33.0 āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset //
MS, 2, 1, 4, 1.0 agnīṣomīyam ekādaśakapālaṃ nirvaped brāhmaṇaḥ kāmāya //
MS, 2, 1, 4, 2.0 agnīṣomīyo vai brāhmaṇo devatayā //
MS, 2, 1, 4, 5.0 agnīṣomīyam ekādaśakapālaṃ nirvapet //
MS, 2, 1, 4, 29.0 agnīṣomīyam ekādaśakapālaṃ nirvapeñ śyāmākaṃ vasantā brahmavarcasakāmaḥ //
MS, 2, 6, 1, 18.0 śvo bhūte 'gnīṣomīyā ekādaśakapālaḥ //
Mānavagṛhyasūtra
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
Taittirīyasaṃhitā
TS, 1, 8, 8, 11.1 agnīṣomīyam ekādaśakapālaṃ nirvapati //
TS, 2, 5, 2, 3.4 tābhyām etam agnīṣomīyam ekādaśakapālam pūrṇamāse prāyacchat /
TS, 3, 4, 3, 2.3 yat somaḥ prājanayad agnir agrasata tasmād agnīṣomīyā /
TS, 3, 4, 3, 3.5 agnīṣomīyām ālabheta yaḥ kāmayeta /
TS, 6, 1, 11, 55.0 yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa //
TS, 6, 1, 11, 59.0 yad agnīṣomīyam paśum ālabhate vārtraghna evāsya sa //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
Vaitānasūtra
VaitS, 1, 3, 4.1 paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam agnīṣomīyam asmai kṣatram iti /
VaitS, 1, 3, 4.1 paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam agnīṣomīyam asmai kṣatram iti /
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 60.1 agnīṣomīya upāṃśuyājaḥ paurṇamāsyāṃ vaiṣṇavo 'māvāsyāyām //
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 4, 4, 28.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 5, 4, 5.1 agnīṣomīyayā pūrvapakṣa aindrāgnyāparapakṣe //
VārŚS, 2, 1, 5, 11.1 ye vanaspatīnām āptaphalās teṣām agnīṣomīyāyedhme saṃnahyet //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 3, 1, 30.0 agnīṣomīya ekādaśakapāla indrāsomīya ekādaśakapālaḥ saumyaś carur babhrur dakṣiṇeti tṛtīyam //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 24.0 agnīṣomīyasaṃsthāyām eva //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 18, 12, 4.1 agnīṣomīyasya paśupuroḍāśam aṣṭau devasuvāṃ havīṃṣy anunirvapati //
ĀpŚS, 20, 24, 4.1 ekādaśasu yūpeṣv ekādaśāgnīṣomīyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 1.1 athāgnīṣomīyeṇa caranti //
ĀśvŚS, 9, 2, 6.1 vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 10.1 sa yad agnīṣomīyaḥ /
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 10.1 athāgnīṣomīyena puroḍāśena pracarati /
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
Mahābhārata
MBh, 12, 329, 50.3 tad etad brahmāgnīṣomīyam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Janmamaraṇavicāra
JanMVic, 1, 53.1 ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 12.0 agnīṣomīya upāṃśuyājaḥ //
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //
ŚāṅkhŚS, 2, 3, 5.0 agnīṣomīyo vā //
ŚāṅkhŚS, 5, 15, 1.0 agnīṣomīyeṇopavasathe paśunā yajate //
ŚāṅkhŚS, 6, 1, 1.0 vyākhyāto 'gnīṣomīyaḥ prakṛtiḥ paśūnām //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //
ŚāṅkhŚS, 6, 1, 24.0 anyatra cāgnīṣomīyāt sūktavāke nāmagrahaṇam //
ŚāṅkhŚS, 15, 1, 19.0 saptadaśāgnīṣomīyāḥ //
ŚāṅkhŚS, 16, 3, 5.0 ekaviṃśatir agnīṣomīyāḥ //
ŚāṅkhŚS, 16, 12, 6.0 pañcaviṃśatir agnīṣomīyāḥ //