Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Nibandhasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
Atharvaprāyaścittāni
AVPr, 3, 1, 19.0 agnīṣomīyaḥ paśau //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 12, 2.0 tisra ekādaśinyo 'gnīṣomīyo vaiśvadevo 'nūbandhyā //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 23.0 āgneyo vāgnīṣomīyo vāhitāgneḥ paurṇamāsyām //
Gopathabrāhmaṇa
GB, 1, 3, 10, 4.0 agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
Khādiragṛhyasūtra
KhādGS, 2, 2, 2.0 agnīṣomīyaḥ paurṇamāsyām āhitāgneḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 17.0 agnīṣomīyo vā viśeṣopadeśāt //
KātyŚS, 15, 2, 15.0 agnīṣomīya aindrāsaumyaḥ saumyo babhrur dakṣiṇā //
Kāṭhakasaṃhitā
KS, 15, 1, 16.0 agnīṣomīya ekādaśakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 23.0 agnīṣomīyo vai pūrvapakṣaḥ //
MS, 2, 1, 4, 2.0 agnīṣomīyo vai brāhmaṇo devatayā //
MS, 2, 6, 1, 18.0 śvo bhūte 'gnīṣomīyā ekādaśakapālaḥ //
Mānavagṛhyasūtra
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 60.1 agnīṣomīya upāṃśuyājaḥ paurṇamāsyāṃ vaiṣṇavo 'māvāsyāyām //
VārŚS, 3, 3, 1, 30.0 agnīṣomīya ekādaśakapāla indrāsomīya ekādaśakapālaḥ saumyaś carur babhrur dakṣiṇeti tṛtīyam //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.1 sa yad agnīṣomīyaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 12.0 agnīṣomīya upāṃśuyājaḥ //
ŚāṅkhŚS, 2, 3, 5.0 agnīṣomīyo vā //
ŚāṅkhŚS, 6, 1, 1.0 vyākhyāto 'gnīṣomīyaḥ prakṛtiḥ paśūnām //