Occurrences

Baudhāyanagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Laṅkāvatārasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāratamañjarī
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 21.9 mā bhagavan navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante /
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 3, 25.5 sa ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 7.3 śrutvā ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
Carakasaṃhitā
Ca, Indr., 7, 18.2 saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet //
Mahābhārata
MBh, 1, 26, 3.1 sa tadvināśasaṃtrāsād anupatya khagādhipaḥ /
MBh, 1, 128, 4.25 anekam iva saṃtrāsān menire sarvakauravāḥ /
MBh, 1, 180, 12.2 drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ /
MBh, 1, 192, 7.157 tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ /
MBh, 3, 1, 11.3 ūcur vigatasaṃtrāsāḥ samāgamya parasparam //
MBh, 3, 12, 16.2 adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane //
MBh, 6, 117, 2.2 īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha //
MBh, 7, 12, 23.2 anekam iva saṃtrāsānmenire pāṇḍusṛñjayāḥ //
MBh, 7, 13, 6.2 vardhayāmāsa saṃtrāsaṃ śātravāṇām amānuṣam //
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 117, 14.2 kauraveya na saṃtrāso vidyate mama saṃyuge //
MBh, 8, 2, 11.1 yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ /
MBh, 8, 27, 66.2 bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase //
MBh, 8, 45, 29.1 tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ /
MBh, 8, 59, 40.2 upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ //
MBh, 8, 63, 63.1 tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā /
MBh, 11, 21, 4.1 yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ /
MBh, 12, 49, 59.2 saṃtrāsājjāmadagnyasya so 'parāntaṃ mahītalam //
MBh, 12, 136, 190.1 sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ /
MBh, 13, 84, 22.1 tataḥ saṃjātasaṃtrāsān agner darśanalālasān /
MBh, 13, 126, 29.1 tato vigatasaṃtrāsā vayam apyarikarśana /
MBh, 14, 96, 11.1 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata /
Rāmāyaṇa
Rām, Ay, 54, 17.2 nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā //
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Utt, 35, 42.2 indra indreti saṃtrāsānmuhur muhur abhāṣata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 113.2 saṃtrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 2, 15.2 mantrinau jātasaṃtrāsau taṃ kadācid avocatām //
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
BKŚS, 5, 197.2 rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ //
BKŚS, 20, 17.1 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ /
BKŚS, 21, 102.1 sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ /
Harivaṃśa
HV, 26, 16.2 bhāryām uvāca saṃtrāsāt snuṣeti sa nareśvaraḥ //
Laṅkāvatārasūtra
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
Matsyapurāṇa
MPur, 43, 31.2 ūrmibhrukuṭisaṃtrāsāccakitābhyeti narmadā //
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 154, 42.2 kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana //
Viṣṇupurāṇa
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 5, 5, 11.1 tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ /
ViPur, 5, 25, 14.2 ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 4.1 bhaumārkārkiśaśāṅkair lagne vadhabandhamaraṇasaṃtrāsāḥ /
Bhāratamañjarī
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 8, 142.1 samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati /
BhāMañj, 13, 665.1 rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ /
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
BhāMañj, 13, 1693.1 purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam /
Rājanighaṇṭu
RājNigh, 13, 175.2 adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 10, 72.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyen navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ //
SDhPS, 10, 73.1 sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyetādhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 12.1 trailokyasaṃtrāsakarī vidyutsaṃsphoṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //