Occurrences

Baudhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha

Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
Carakasaṃhitā
Ca, Indr., 7, 18.2 saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet //
Mahābhārata
MBh, 6, 117, 2.2 īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha //
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 117, 14.2 kauraveya na saṃtrāso vidyate mama saṃyuge //
MBh, 14, 96, 11.1 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata /
Rāmāyaṇa
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 113.2 saṃtrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 9.1 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ /
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //