Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 8, 63, 63.1 tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
BKŚS, 5, 197.2 rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ //
BKŚS, 20, 17.1 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ /
BKŚS, 21, 102.1 sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ /
Laṅkāvatārasūtra
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
Bhāratamañjarī
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 12.1 trailokyasaṃtrāsakarī vidyutsaṃsphoṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //