Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Nirukta
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Śvetāśvataropaniṣad
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 4.0 tā vichandaso bhavanti vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca //
Aitareyabrāhmaṇa
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
Atharvaveda (Paippalāda)
AVP, 1, 52, 1.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 52, 2.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 52, 3.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
AVP, 1, 52, 4.2 kṛṇomy arvaṇī aham aśvavārād aṇīyasī //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 8.1 sthaviṣṭho madhyamo 'ṇīyān drāghīyān dakṣiṇārdhyo 'ṇiṣṭho hrasiṣṭha uttarārdhyaḥ //
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
Chāndogyopaniṣad
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
Gopathabrāhmaṇa
GB, 1, 3, 7, 6.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 9, 11.0 yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
Jaiminīyabrāhmaṇa
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
Kaṭhopaniṣad
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
Kāṭhakasaṃhitā
KS, 6, 7, 63.0 ye 'ṇīyāṃsas te 'rdhamāsā murmurā ahorātrāṇi //
KS, 20, 10, 44.0 tasmāt purastāt paśur aṇīyān //
Nirukta
N, 1, 2, 3.0 vyāptimattvāttu śabdasyāṇīyastvācca śabdena sañjñākaraṇaṃ vyavahārārthaṃ loke //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 19, 1.0 aṇīyas traidhaṃ vibhajya madhyamaṃ dvidhā kṛtvā juhvāṃ nidhāyāvaśiṣṭayor anyatarat sthavīya upabhṛtītarat samavattadhānyāṃ nidadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 31.1 sthaviṣṭho madhyamo varṣīyān aṇīyān dakṣiṇārdhyo hrasiṣṭho 'ṇiṣṭha uttarārdhyaḥ //
VārŚS, 1, 6, 7, 2.1 tridhā gudaṃ vicchidyāsyāṇīyaso devatābhyo 'vadyati //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.1 nipuṇo 'ṇīyān bisorṇāyā yaḥ sarvam āvṛtya tiṣṭhati /
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 2.0 aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir asthūlo 'naṇuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
Mahābhārata
MBh, 3, 142, 13.1 satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā /
MBh, 5, 45, 28.1 aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi /
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 7, 172, 56.2 aṇīyasām aṇīyāṃsaṃ bṛhadbhyaśca bṛhattaram //
MBh, 7, 172, 56.2 aṇīyasām aṇīyāṃsaṃ bṛhadbhyaśca bṛhattaram //
MBh, 12, 47, 15.1 aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
MBh, 12, 47, 15.1 aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
MBh, 12, 128, 6.1 dharmo hyaṇīyān vacanād buddheśca bharatarṣabha /
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 252, 12.2 aṇīyān kṣuradhārāyā garīyān parvatād api //
Śvetāśvataropaniṣad
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
Daśakumāracarita
DKCar, 2, 5, 106.1 nāsya doṣamaṇīyāṃsamapyupalabhe //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
Kirātārjunīya
Kir, 18, 41.1 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase /
Kūrmapurāṇa
KūPur, 1, 24, 54.2 aṇoraṇīyāṃsamanantaśaktiṃ prāṇeśvaraṃ śaṃbhumasau dadarśa //
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
Liṅgapurāṇa
LiPur, 2, 21, 25.2 aṇoraṇīyāṃsamajaṃ mahato 'pi mahattamam //
Viṣṇupurāṇa
ViPur, 1, 2, 5.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām /
ViPur, 1, 2, 5.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām /
ViPur, 1, 9, 40.1 nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām /
ViPur, 1, 9, 40.1 nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām /
ViPur, 4, 2, 88.1 sarvasya dhātāram acintyarūpamaṇoraṇīyāṃsamatipramāṇam /
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 25.1 jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
BhāgPur, 2, 2, 25.1 tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ /
Bhāratamañjarī
BhāMañj, 6, 112.1 kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi /
Garuḍapurāṇa
GarPur, 1, 2, 18.1 aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
GarPur, 1, 2, 18.1 aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /