Occurrences

Mahābhārata
Harivaṃśa
Sāṃkhyatattvakaumudī
Gītagovinda
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī

Mahābhārata
MBh, 18, 5, 41.2 saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā //
Harivaṃśa
HV, 17, 11.1 idaṃ ca vākyasaṃdarbhaślokam ekam udāhṛtam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
Gītagovinda
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
Kathāsaritsāgara
KSS, 2, 6, 12.2 stūyamāna ivotkrāntabandisandarbhayā bhuvā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 12.0 ityanena sahajasaṃdarbheṇa sapraśaṃsaṃ paścādupadiṣṭaḥ //
Tantrasāra
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 1, 10.2 jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ //
TĀ, 3, 77.2 idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ //
TĀ, 3, 237.2 tatra yā svarasandarbhasubhagā nādarūpiṇī //
Ānandakanda
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
Āryāsaptaśatī
Āsapt, 1, 44.2 sandarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /