Occurrences

Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāvyādarśa
Kūrmapurāṇa
Meghadūta
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Āryāsaptaśatī

Ṛgveda
ṚV, 1, 51, 3.2 sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan //
Mahābhārata
MBh, 4, 10, 10.2 dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ /
MBh, 4, 23, 17.3 rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 37.2 gāyantyaḥ kuṭṭitatalā nartayante tilottamām //
BKŚS, 10, 272.2 yasya yā kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 14, 70.2 vicitrair nartito mārgais tayā kuṭṭitatālayā //
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.2 nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam //
Kūrmapurāṇa
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
Meghadūta
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Śatakatraya
ŚTr, 2, 94.1 upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
Bhāratamañjarī
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 5, 6.2 nartayanbhavanodyānanīlakaṇṭhānivācyutaḥ //
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
Kathāsaritsāgara
KSS, 4, 3, 82.1 maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
Tantrāloka
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
Āryāsaptaśatī
Āsapt, 2, 155.2 kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām //
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //