Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Smaradīpikā
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 7.1 aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ /
AVŚ, 11, 10, 7.1 dhūmākṣī saṃpatatu kṛdhukarṇī ca krośatu /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 7.1 hiraṇyabāhuḥ subhagā jitākṣyalaṃkṛtā madhye /
Jaiminīyabrāhmaṇa
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
Buddhacarita
BCar, 4, 69.1 tadarhasi viśālākṣa hṛdaye 'pi parāṅmukhe /
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
Mahābhārata
MBh, 1, 6, 5.2 rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ //
MBh, 1, 68, 13.84 padmapatraviśālākṣīṃ taptajāmbūnadaprabhām /
MBh, 1, 68, 21.1 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā /
MBh, 1, 69, 42.2 praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe /
MBh, 1, 69, 42.4 tvayāpyevaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ /
MBh, 1, 69, 43.14 tava putro viśālākṣi cakravartī bhaviṣyati /
MBh, 1, 69, 43.15 tava bhartā viśālākṣi trailokyavijayī bhavet /
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 93, 27.1 tayā kamalapatrākṣyā niyukto dyaustadā nṛpa /
MBh, 1, 113, 10.2 kopāt kamalapatrākṣi yadarthaṃ tan nibodha me /
MBh, 1, 116, 30.67 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini /
MBh, 1, 144, 17.3 snuṣā kamalapatrākṣī nāmnā kamalapālikā /
MBh, 1, 155, 42.1 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā /
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 1, 160, 40.2 vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā //
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 161, 11.2 kāmaḥ kamalapatrākṣi pratividhyati mām ayam /
MBh, 1, 161, 11.3 tasmāt kuru viśālākṣi mayyanukrośam aṅgane //
MBh, 1, 161, 12.7 antargataṃ viśālākṣi vidhyati sma patatribhiḥ /
MBh, 1, 169, 6.2 adṛśyantyaśrupūrṇākṣī śṛṇvantī tam uvāca ha //
MBh, 1, 212, 1.238 mama caiva viśālākṣi videśasthāstu bāndhavāḥ /
MBh, 1, 212, 1.258 vivāhasya viśālākṣi praśastaṃ cottarāyaṇam /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 2, 58, 33.1 śāradotpalapatrākṣyā śāradotpalagandhayā /
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 3, 61, 96.2 vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ //
MBh, 3, 62, 34.1 tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu /
MBh, 3, 65, 8.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
MBh, 3, 65, 11.1 cārupadmapalāśākṣīṃ manmathasya ratīm iva /
MBh, 3, 68, 13.1 etacchrutvāśrupūrṇākṣī parṇādasya viśāṃ pate /
MBh, 3, 249, 6.3 trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ //
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 3, 264, 45.1 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ /
MBh, 3, 277, 27.1 tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā /
MBh, 4, 5, 6.5 imāṃ kamalapatrākṣīṃ draupadīṃ mādrinandana /
MBh, 4, 5, 7.4 imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām /
MBh, 4, 35, 1.2 sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā /
MBh, 4, 35, 9.2 anvagacchad viśālākṣī śiśur gajavadhūr iva //
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 5, 80, 35.1 padmākṣī puṇḍarīkākṣam upetya gajagāminī /
MBh, 8, 24, 47.1 amoghāya mṛgākṣāya pravarāyudhayodhine /
MBh, 8, 51, 79.2 praviśārālapakṣmākṣi na santi patayas tava //
MBh, 9, 34, 42.1 tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi /
MBh, 9, 47, 23.2 duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 9, 62, 24.1 kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām /
MBh, 12, 44, 12.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 348, 19.2 yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā //
MBh, 13, 41, 4.2 padmapatraviśālākṣīṃ sampūrṇendunibhānanām //
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 26.2 hāsaiśca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate //
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 15, 22, 24.2 jagāmaivāśrupūrṇākṣī bhīmastām idam abravīt //
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 32, 13.2 bhāryā matā mādravatīsutasya jyeṣṭhasya seyaṃ kamalāyatākṣī //
Rāmāyaṇa
Rām, Bā, 10, 28.2 saha bhartrā viśālākṣīṃ prītyānandam upāgaman //
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Ay, 6, 1.2 saha patnyā viśālākṣyā nārāyaṇam upāgamat //
Rām, Ay, 9, 42.2 krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā //
Rām, Ay, 10, 5.2 kāmī kamalapattrākṣīm uvāca vanitām idam //
Rām, Ay, 50, 5.2 sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt //
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Rām, Ay, 60, 2.1 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā /
Rām, Ay, 89, 7.2 ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ //
Rām, Ay, 96, 19.2 śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā //
Rām, Ār, 16, 8.2 viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā //
Rām, Ār, 17, 5.1 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ār, 32, 14.1 rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ār, 44, 12.1 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm /
Rām, Ār, 46, 16.2 kariṣyasi viśālākṣi tāpasena tapasvinā //
Rām, Ār, 47, 16.1 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ /
Rām, Ār, 48, 25.2 sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām //
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Rām, Ār, 52, 2.1 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham /
Rām, Ār, 52, 4.1 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
Rām, Ār, 53, 16.2 jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī //
Rām, Ār, 63, 11.2 bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham /
Rām, Ki, 1, 22.2 śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā //
Rām, Ki, 1, 25.2 pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati //
Rām, Ki, 29, 10.2 puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati //
Rām, Ki, 29, 21.1 atha padmapalāśākṣīṃ maithilīm anucintayan /
Rām, Ki, 65, 12.1 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham /
Rām, Su, 8, 41.2 kṛtvā kamalapatrākṣī prasuptā madamohitā //
Rām, Su, 8, 44.1 anyā kamalapatrākṣī pūrṇendusadṛśānanā /
Rām, Su, 11, 9.2 tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā //
Rām, Su, 11, 16.2 katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet //
Rām, Su, 13, 25.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
Rām, Su, 13, 28.2 sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā //
Rām, Su, 13, 38.1 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām /
Rām, Su, 14, 7.1 asyā hetor viśālākṣyā hato vālī mahābalaḥ /
Rām, Su, 14, 12.2 asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā //
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām /
Rām, Su, 15, 5.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 15, 8.2 karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām //
Rām, Su, 16, 15.1 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ /
Rām, Su, 17, 3.2 upaviṣṭā viśālākṣī rudantī varavarṇinī //
Rām, Su, 18, 3.1 kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye /
Rām, Su, 20, 31.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 20, 32.2 ekākṣīm ekapādīṃ ca pṛthupādīm apādikām //
Rām, Su, 21, 5.2 āmantrya krodhatāmrākṣī sītāṃ karatalodarīm //
Rām, Su, 21, 8.1 tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 22, 13.2 abhigamya viśālākṣī tasthau śokapariplutā //
Rām, Su, 22, 34.1 imāṃ hariṇalolākṣīṃ trāsotkampapayodharām /
Rām, Su, 25, 16.2 sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ //
Rām, Su, 25, 32.1 api cāsyā viśālākṣyā na kiṃcid upalakṣaye /
Rām, Su, 28, 21.2 jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam //
Rām, Su, 31, 2.1 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī /
Rām, Su, 33, 6.2 bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca //
Rām, Su, 33, 7.2 lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me //
Rām, Su, 33, 78.2 aśobhata viśālākṣyā rāhumukta ivoḍurāṭ /
Rām, Su, 35, 41.2 padmapatraviśālākṣī mārutasyaurasaṃ sutam //
Rām, Su, 38, 16.2 rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 51, 23.2 upatasthe viśālākṣī prayatā havyavāhanam //
Rām, Su, 56, 51.2 śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām //
Rām, Yu, 5, 22.2 smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ //
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 17.1 sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ /
Rām, Yu, 24, 27.2 rāmāt kamalapatrākṣi daityānām iva vāsavāt //
Rām, Yu, 98, 5.1 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ /
Rām, Yu, 106, 15.1 imām api viśālākṣīṃ rakṣitāṃ svena tejasā /
Rām, Yu, 111, 5.1 tava hetor viśālākṣi rāvaṇo nihato mayā /
Rām, Yu, 111, 10.2 tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ //
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 24, 20.1 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt /
Rām, Utt, 99, 6.2 dakṣiṇe hrīr viśālākṣī vyavasāyastathāgrataḥ //
Saundarānanda
SaundĀ, 4, 39.1 sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī /
SaundĀ, 6, 26.1 sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī /
Amaruśataka
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 42.2 prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata //
BKŚS, 18, 539.2 pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata //
BKŚS, 20, 99.2 guruharṣaviśālākṣī karmaśeṣaṃ samāpayat //
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 28, 71.1 bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām /
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Kirātārjunīya
Kir, 8, 40.1 vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam /
Kumārasaṃbhava
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
Kāvyādarśa
KāvĀ, 1, 64.1 kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 14.1 sitāsitākṣīṃ supayodharādharāṃ susaṃmadāṃ vyaktamadāṃ lalāmadām /
KāvyAl, 2, 32.2 yathā kamalapattrākṣī śaśāṅkavadaneti ca //
Kūrmapurāṇa
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 55.2 kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 11, 59.1 aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām /
KūPur, 1, 11, 61.2 kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
KūPur, 1, 16, 42.1 caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
Liṅgapurāṇa
LiPur, 1, 23, 9.1 lohitākṣī stanavatī gāyatrī gauḥ prakīrtitā /
LiPur, 1, 69, 51.2 caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam //
LiPur, 1, 92, 60.1 raṃsyate so'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ /
LiPur, 2, 5, 68.2 tasya kanyā viśālākṣī śrīmatī nāma nāmataḥ //
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
LiPur, 2, 25, 68.1 oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām /
Matsyapurāṇa
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 139, 30.1 gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām /
MPur, 140, 61.1 uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ /
MPur, 154, 341.3 uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ //
MPur, 155, 3.2 uvāca koparaktākṣī bhrukuṭīkuṭilānanā //
Meghadūta
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Viṣṇupurāṇa
ViPur, 1, 9, 5.2 dadau tasmai viśālākṣī sādaraṃ praṇipatya tam //
ViPur, 1, 9, 115.3 śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām //
ViPur, 1, 9, 130.2 prasīda devi padmākṣi māsmāṃstyākṣīḥ kadācana //
ViPur, 3, 10, 19.2 nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam //
Viṣṇusmṛti
ViSmṛ, 1, 22.1 nīlapaṅkajapatrākṣīṃ śāradendunibhānanām /
ViSmṛ, 1, 31.1 dhare tava viśālākṣi gaccha devi janārdanam /
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Śatakatraya
ŚTr, 2, 22.2 āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam //
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 17.2 kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 7.1 dṛṣṭvā svanilayābhyāśe lolākṣīr mṛṣṭakuṇḍalāḥ /
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
Bhāratamañjarī
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
BhāMañj, 1, 509.1 tvayā saha kuraṅgākṣi saṃgamo me prasādanam /
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 108, 22.1 yasya bhāryā virūpākṣī kaśmalā kalahapriyā /
Gītagovinda
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 12, 1.2 sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām //
Kathāsaritsāgara
KSS, 3, 6, 108.1 miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
Kālikāpurāṇa
KālPur, 53, 28.1 kambugrīvāṃ viśālākṣīṃ sūryakoṭisamaprabhām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
Narmamālā
KṣNarm, 2, 1.1 sāpi bālakuraṅgākṣī yauvanena pramāthinā /
KṣNarm, 2, 4.2 janamaikṣata lolākṣī valitatrivalīlatā //
KṣNarm, 3, 28.2 kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim //
KṣNarm, 3, 45.1 tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Rasārṇava
RArṇ, 2, 15.2 bahvāśinī ca duścittā koṭarākṣī ca nirdayā /
Skandapurāṇa
SkPur, 9, 24.2 svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tat smṛtam //
Smaradīpikā
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Tantrāloka
TĀ, 7, 5.2 khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake //
Āryāsaptaśatī
Āsapt, 2, 124.1 ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi /
Āsapt, 2, 131.1 unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 188.1 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
Āsapt, 2, 224.2 karatoyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā //
Āsapt, 2, 348.1 prapadālambitabhūmiś cumbantī prītibhītimadhurākṣī /
Āsapt, 2, 472.2 garvabharamantharākṣī paśyati padapaṅkajaṃ rādhā //
Āsapt, 2, 498.1 vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśanavasane te /
Āsapt, 2, 524.1 vitatatamomaṣilekhālakṣmotsaṅgasphuṭāḥ kuraṅgākṣi /
Śukasaptati
Śusa, 2, 5.2 bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya //
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Caurapañcaśikā
CauP, 1, 3.1 adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /
CauP, 1, 6.1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
CauP, 1, 22.1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
CauP, 1, 23.1 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
CauP, 1, 28.1 adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm /
Haṃsadūta
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Kokilasaṃdeśa
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
KokSam, 2, 9.2 mugdhākṣīṇāṃ mukulitadṛśāṃ mohanāḍambarānte bhūyaḥ śrāntaṃ punarapi ratodyogam udvelayanti //
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.1 kā sā padmapalāśākṣī tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, 8, 29.1 tatastāḥ padmapatrākṣyo nāryaḥ paramasaṃmatāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 10.2 śyāmāṃ kamalapatrākṣīṃ sarvābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 9, 25.2 duhiteyaṃ viśālākṣī sarvaḥ sarvaṃ vijānate //
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 14, 35.1 muktakeśī viśālākṣī kṛśagrīvā kṛśodarī /
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 49.2 kācitsuptā viśālākṣī hārāvalivibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 35, 7.1 kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 103, 36.2 niyamasthā viśālākṣī śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 42.2 utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 48.2 tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā /
SkPur (Rkh), Revākhaṇḍa, 103, 101.2 abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam //
SkPur (Rkh), Revākhaṇḍa, 140, 5.2 yasmātsnātā viśālākṣī tena nandāhradaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 3.2 darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat //