Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
Mahābhārata
MBh, 3, 264, 45.1 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ /
MBh, 9, 34, 42.1 tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi /
Rāmāyaṇa
Rām, Su, 16, 15.1 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ /
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Yu, 98, 5.1 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ /
Bhāratamañjarī
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 29.1 tatastāḥ padmapatrākṣyo nāryaḥ paramasaṃmatāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //