Occurrences

Kauśikasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 5, 10, 24.0 yad asmṛtīti saṃdeśam aparyāpya //
Arthaśāstra
ArthaŚ, 2, 9, 5.1 te yathāsaṃdeśam asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
Mahābhārata
MBh, 1, 2, 110.3 saṃdeśād arjunasyātra tīrthābhigamanakriyā /
MBh, 3, 38, 1.3 saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt //
MBh, 3, 45, 30.1 sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ /
MBh, 3, 105, 18.1 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ /
MBh, 3, 111, 1.3 saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata //
MBh, 3, 235, 8.3 dharmarājasya saṃdeśānmama ced icchasi priyam //
MBh, 3, 268, 9.2 rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame //
MBh, 5, 58, 13.2 añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam //
MBh, 7, 87, 6.1 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada /
MBh, 7, 122, 43.1 dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam /
MBh, 12, 290, 93.2 āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ //
MBh, 14, 9, 14.3 devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ //
MBh, 14, 83, 25.1 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti /
Rāmāyaṇa
Rām, Ay, 66, 28.2 paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ //
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ki, 20, 17.1 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca /
Rām, Ki, 28, 6.1 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam /
Rām, Ki, 43, 13.2 sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me //
Rām, Ki, 52, 18.2 naṣṭasaṃdeśakālārthā nipetur dharaṇītale //
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 64, 31.2 atītya tasya saṃdeśaṃ vināśo gamane bhavet //
Rām, Su, 28, 14.1 sītāsaṃdeśarahitaṃ mām itastvarayā gatam /
Rām, Su, 32, 2.1 ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ /
Rām, Su, 33, 57.1 teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām /
Rām, Su, 34, 5.1 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā /
Rām, Su, 37, 11.1 matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ /
Rām, Su, 40, 30.1 svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim /
Rām, Su, 49, 2.1 ahaṃ sugrīvasaṃdeśād iha prāptastavālayam /
Rām, Yu, 100, 22.2 pratigṛhya ca saṃdeśam upāvartitum arhasi //
Amarakośa
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 2, 482.2 syāt saṃdeśaharo dūto dūtyaṃ tadbhāvakarmaṇī //
Amaruśataka
AmaruŚ, 1, 25.2 āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 56.1 anyac ca rājasaṃdeśam ākhyātum aham āgataḥ /
BKŚS, 11, 49.2 saṃdeśaśravaṇāt tena saṃmānayata mām iti //
BKŚS, 16, 90.1 śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam /
BKŚS, 20, 10.1 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā /
BKŚS, 22, 43.2 dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau //
BKŚS, 28, 29.2 parasaṃdeśahārī hi pratīto gaṇikājanaḥ //
BKŚS, 28, 79.1 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā /
Daśakumāracarita
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Divyāvadāna
Divyāv, 1, 340.0 yathāgṛhītān saṃdeśān samarpayeti //
Divyāv, 17, 166.1 tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ //
Divyāv, 17, 170.1 tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 23.1 avadhṛtalekhārthaśca samutsāritaparijanaḥ saṃdeśaṃ pṛṣṭavān //
Kumārasaṃbhava
KumSaṃ, 6, 2.1 tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye /
Kāmasūtra
KāSū, 5, 4, 14.1 saṃdeśamātraṃ prāpayatīti patrahārī //
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
Liṅgapurāṇa
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
Matsyapurāṇa
MPur, 154, 217.3 saṃdeśena vinā śaktirapakārasya neṣyate /
Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Megh, Uttarameghaḥ, 28.2 matsaṃdeśaiḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ //
Megh, Uttarameghaḥ, 39.1 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam /
Nāradasmṛti
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
Suśrutasaṃhitā
Su, Cik., 11, 13.2 adhano vaidyasaṃdeśād evaṃ kurvannatandritaḥ /
Viṣṇupurāṇa
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 190.2 supralāpaḥ suvacanaṃ saṃdeśavāktu vācikam //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 5.2 devahūty api saṃdeśaṃ gauraveṇa prajāpateḥ /
BhāgPur, 11, 19, 39.2 dakṣiṇā jñānasaṃdeśaḥ prāṇāyāmaḥ paraṃ balam //
Bhāratamañjarī
BhāMañj, 5, 99.1 iti yaudhiṣṭhiraṃ vipraḥ saṃdeśaṃ vinivedya saḥ /
BhāMañj, 5, 196.2 papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva //
BhāMañj, 5, 214.1 iti phalguṇasaṃdeśe saṃjayena nivedite /
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 14, 35.2 śakrasaṃdeśamavadanna ca rājābhyamanyata //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.1 labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan /
Kathāsaritsāgara
KSS, 2, 1, 38.1 kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt /
KSS, 2, 3, 19.2 kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ //
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
KSS, 2, 6, 25.1 pitṛsaṃdeśavākyaiśca tena protsāhitātha sā /
KSS, 2, 6, 64.1 gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 161.1 devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
KSS, 5, 1, 118.2 tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam //
Narmamālā
KṣNarm, 1, 78.1 so 'pyanekārthasaṃdeśānākarṇyāvahitaḥ prabhoḥ /
Skandapurāṇa
SkPur, 23, 9.1 tamimaṃ mama saṃdeśādyūyaṃ sarve 'bhisaṃmatāḥ /
Āryāsaptaśatī
Āsapt, 2, 211.2 pāṭhayati pañjaraśukaṃ tava saṃdeśākṣaraṃ rāmā //
Āsapt, 2, 643.1 sakhi mama karañjatailaṃ bahusaṃdeśaṃ praheṣyasīty uditā /
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //
Haṃsadūta, 1, 10.2 tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu //
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 85, 41.2 saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame /