Occurrences

Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Gṛhastharatnākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda

Ṛgvedakhilāni
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
Mahābhārata
MBh, 2, 52, 11.2 jānāmyahaṃ dyūtam anarthamūlaṃ kṛtaśca yatno 'sya mayā nivāraṇe /
MBh, 3, 56, 10.2 nivāraṇe 'bhavacchakto dīvyamānam acetasam //
MBh, 3, 170, 63.1 hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam /
MBh, 5, 147, 23.1 sa tacchrutvā tu nṛpatir abhiṣekanivāraṇam /
MBh, 6, 101, 11.2 ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe //
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 28, 20.1 yadyahaṃ vyasanī vā syām aśakto vā nivāraṇe /
MBh, 7, 107, 30.2 nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe //
MBh, 8, 34, 14.1 trailokyasya samastasya śaktaḥ kruddho nivāraṇe /
MBh, 8, 43, 65.1 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe /
MBh, 15, 44, 48.3 cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe //
Rāmāyaṇa
Rām, Ay, 20, 34.2 abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe //
Amarakośa
AKośa, 2, 383.2 nīśāraḥ syātprāvaraṇe himānilanivāraṇe //
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
Kāmasūtra
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
Matsyapurāṇa
MPur, 43, 16.2 adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam //
MPur, 111, 8.2 tiṣṭhanti rakṣaṇāyātra pāpakarmanivāraṇāt //
MPur, 111, 10.3 rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt //
MPur, 130, 26.3 parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ //
MPur, 151, 31.2 aiṣīkamastraṃ ca cakāra jambhastatkāladaṇḍāstranivāraṇāya //
MPur, 151, 32.1 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya /
Suśrutasaṃhitā
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 35, 21.1 śīte śītapratīkāramuṣṇe coṣṇanivāraṇam /
Su, Utt., 41, 46.1 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya /
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Viṣṇupurāṇa
ViPur, 5, 11, 17.2 viśadhvamatra sahitāḥ kṛtaṃ varṣanivāraṇam //
ViPur, 5, 30, 48.2 madbharturharato vṛkṣaṃ tatkāraya nivāraṇam //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
Rasaratnākara
RRĀ, R.kh., 2, 3.1 athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /
Rasendracūḍāmaṇi
RCūM, 4, 112.1 viddhadravyasya sūtena kāluṣyādinivāraṇam /
Rasārṇava
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
Ānandakanda
ĀK, 1, 25, 111.2 piṇḍadravyasya sūtena kāluṣyādinivāraṇam //
Āryāsaptaśatī
Āsapt, 2, 156.1 kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.2 duṣṭauṣadhikīṭapataṅgadaṃśasaṃtālikādoṣanivāraṇārtham /
Bhāvaprakāśa
BhPr, 7, 3, 139.2 saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Dhanurveda
DhanV, 1, 175.2 lepamātreṇa vīrāṇāṃ sarvaśastranivāraṇam //