Occurrences

Amarakośa
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendratantra
Spandakārikānirṇaya
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haṃsadūta
Sātvatatantra

Amarakośa
AKośa, 2, 260.1 samūhe nivahavyūhasandohavisaravrajāḥ /
Daśakumāracarita
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 31.1 vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ /
Matsyapurāṇa
MPur, 154, 78.1 tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām /
MPur, 154, 427.2 nānāmaṅgalasaṃdohān yathāvatkramapūrvakam //
Viṣṇupurāṇa
ViPur, 5, 10, 39.1 sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 11, 9, 18.2 kevalānubhavānandasaṃdoho nirupādhikaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 4.2 muktisādhanasaṃdoho vyartho'lam anayā dhiyā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.1 viśeṣaleśaḥ saṃdohe darśitaḥ pūrvamadya tu /
Āryāsaptaśatī
Āsapt, 2, 566.1 stananūtananakhalekhālambī tava gharmabindusandohaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 36.1 atīva pāpasaṃdohād rājayakṣmābhavat tataḥ /
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Sātvatatantra
SātT, 5, 29.1 acirāt paramānandasaṃdohaṃ manasāpnuyāt /
SātT, 9, 48.2 paramānandasaṃdohaṃ prāpnuvanti nirantaram //