Occurrences

Rāmāyaṇa
Kāmasūtra
Laṅkāvatārasūtra
Suśrutasaṃhitā
Kaṭhāraṇyaka

Rāmāyaṇa
Rām, Ay, 44, 17.1 padbhyām abhigamāc caiva snehasaṃdarśanena ca /
Rām, Ār, 58, 17.2 tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām //
Kāmasūtra
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
Laṅkāvatārasūtra
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
Suśrutasaṃhitā
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //