Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Kūrmapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 4.1 sa no dadātu taṃ rayiṃ rayim piśaṅgasaṃdṛśam /
Aitareyabrāhmaṇa
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 53, 2.1 dhātā vidhartā paramota saṃdṛk prajāpatiḥ parameṣṭhī virāṭ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 4, 20, 2.2 vāṅ ma iyaṃ madhunā saṃsṛṣṭākṣyau me madhusaṃdṛśī //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 33, 3.1 sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam /
AVŚ, 7, 68, 3.2 mā te yuyoma saṃdṛśaḥ //
AVŚ, 8, 1, 4.2 mā chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ //
AVŚ, 12, 1, 18.3 sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 7.2 susaṃdṛśaṃ tvā vayaṃ maghavan mandiṣīmahi /
DrāhŚS, 13, 2, 10.3 mā te vyoma saṃdṛśi /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
Jaiminīyabrāhmaṇa
JB, 1, 174, 1.0 tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 11, 4, 5.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 2, 2, 6, 4.1 indravāyū susaṃdṛśā suhaveha havāmahe /
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 18.2 mā te vyoma saṃdṛśi /
Taittirīyasaṃhitā
TS, 1, 7, 6, 5.1 saṃdṛśas te mā chitsi //
TS, 1, 8, 5, 7.1 susaṃdṛśaṃ tvā vayam maghavan mandiṣīmahi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 52.1 susaṃdṛśaṃ tvā vayaṃ maghavan vandiṣīmahi /
VSM, 4, 23.3 vīraṃ videya tava devi saṃdṛśi //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
ŚāṅkhĀ, 12, 4, 2.1 dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ /
Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 82, 3.1 susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi /
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 13, 10.2 ṣaḍ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 41, 9.1 tā na ā voḍham aśvinā rayim piśaṅgasaṃdṛśam /
ṚV, 3, 5, 2.2 pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke //
ṚV, 3, 61, 5.2 ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk //
ṚV, 4, 1, 6.1 asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu /
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
ṚV, 5, 57, 5.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 6, 16, 8.1 tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ /
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 10, 3.2 susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām //
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 7, 79, 1.2 susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ //
ṚV, 7, 88, 2.1 adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi /
ṚV, 10, 37, 6.2 mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi //
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //
ṚV, 10, 60, 1.1 ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam /
ṚV, 10, 69, 1.1 bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ /
ṚV, 10, 78, 1.2 rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ //
ṚV, 10, 82, 2.1 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk /
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
Kūrmapurāṇa
KūPur, 1, 31, 42.1 na yatra nāmādiviśeṣakᄆptir na saṃdṛśe tiṣṭhati yatsvarūpam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /