Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 18.3 sā no bhūme prarocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaścana //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 10.3 mā te vyoma saṃdṛśi /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
Jaiminīyabrāhmaṇa
JB, 1, 174, 1.0 tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
Mānavagṛhyasūtra
MānGS, 1, 11, 18.2 mā te vyoma saṃdṛśi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 23.3 vīraṃ videya tava devi saṃdṛśi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
Ṛgveda
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 10, 37, 6.2 mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi //
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //