Occurrences

Aitareyabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Rasamañjarī
Rasendrasārasaṃgraha
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 2, 27.1 vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
BCar, 5, 29.2 kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ //
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
Mahābhārata
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 25, 33.1 tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan /
MBh, 1, 63, 10.3 taṃ devarājapratimaṃ mattavāraṇadhūrgatam /
MBh, 1, 63, 13.1 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 92, 24.27 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ /
MBh, 1, 94, 7.3 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā /
MBh, 1, 94, 12.3 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ //
MBh, 1, 179, 22.1 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya /
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 2, 32, 13.1 kṛtair āvasathair divyair vimānapratimaistathā /
MBh, 2, 63, 11.2 gajahastapratīkāśaṃ vajrapratimagauravam //
MBh, 3, 1, 3.2 vane vijahrire pārthāḥ śakrapratimatejasaḥ //
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 3, 248, 3.2 vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ //
MBh, 3, 264, 57.1 sakhyaṃ vānararājena śakrapratimatejasā /
MBh, 3, 297, 1.3 yugānte samanuprāpte śakrapratimagauravān //
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 5, 22, 23.2 yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ //
MBh, 5, 47, 29.2 saubhadram indrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 88, 30.1 tejasādityasadṛśo maharṣipratimo dame /
MBh, 5, 181, 18.2 nṛtyadbhir iva kauravya mārutapratimair gatau //
MBh, 6, 48, 2.3 apāram iva saṃdṛśya sāgarapratimaṃ balam //
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 6, 83, 2.2 nirgacchamānayoḥ saṃkhye sāgarapratimo mahān //
MBh, 6, 83, 5.2 sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam //
MBh, 6, 97, 17.2 mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ //
MBh, 6, 108, 36.2 samudrakukṣipratimaṃ sarvato 'tirathaiḥ sthitaiḥ //
MBh, 6, 114, 10.2 ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ //
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 25, 11.1 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ /
MBh, 7, 25, 15.1 tam āpatantaṃ mātaṅgam ambudapratimasvanam /
MBh, 7, 31, 43.1 tasya kīrtimato lakṣma sūryapratimatejasaḥ /
MBh, 7, 39, 16.1 dharmamārutaśakrāṇām aśvinoḥ pratimāstathā /
MBh, 7, 94, 5.2 sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye //
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 154, 13.2 vaikartanaṃ karṇam upetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ //
MBh, 8, 5, 28.1 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva /
MBh, 8, 19, 69.2 unmattaraṅgapratimaṃ śabdenāpūrayaj jagat //
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 45, 47.2 antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 51, 39.2 antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ //
MBh, 8, 59, 43.1 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ /
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 8, 67, 37.1 sahasranetrapratimānakarmaṇaḥ sahasrapatrapratimānanaṃ śubham /
MBh, 8, 68, 30.2 gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni //
MBh, 9, 16, 18.2 śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ //
MBh, 9, 19, 13.1 sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ /
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 12, 30, 31.1 sukumārī ca devarṣiṃ vānarapratimānanam /
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 200, 12.2 bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata //
MBh, 14, 60, 22.2 raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam //
MBh, 14, 76, 31.1 tad indrajālapratimaṃ bāṇajālam amitrahā /
Rāmāyaṇa
Rām, Ki, 1, 23.2 tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama //
Rām, Su, 14, 7.2 rāvaṇapratimo vīrye kabandhaśca nipātitaḥ //
Rām, Yu, 15, 8.2 pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ //
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 60, 15.1 tatastvindrajitā laṅkā sūryapratimatejasā /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Yu, 77, 38.1 tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ /
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 16.2 aśmarī dāruṇo vyādhirantakapratimo mataḥ //
AHS, Utt., 22, 47.1 ervārubījapratimaṃ vṛddhāyām asirātatam /
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
Daśakumāracarita
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
Kūrmapurāṇa
KūPur, 1, 24, 53.2 samudgirantaṃ praṇavaṃ bṛhantaṃ sahasrasūryapratimaṃ dadarśa //
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
Laṅkāvatārasūtra
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 85, 81.1 nyaste mantre 'tha subhage śaṅkarapratimo bhavet /
Matsyapurāṇa
MPur, 42, 9.2 yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ /
MPur, 145, 109.1 tatastu indrapratimaḥ pañcamastu bharadvasuḥ /
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 171, 50.2 garuḍaścātisattvaujā bhāskarapratimadyutiḥ //
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 31, 6.2 khañjanapratimā vāpi taṃ gatāyuṣamādiśet //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Cik., 3, 65.2 mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam //
Su, Cik., 7, 3.1 aśmarī dāruṇo vyādhirantakapratimo mataḥ /
Su, Utt., 7, 21.1 gauracāmaragaurāṇi śvetābhrapratimāni ca /
Tantrākhyāyikā
TAkhy, 2, 387.3 tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva //
Bhāratamañjarī
BhāMañj, 7, 73.1 dharmānilendrāśvināṃ ca pratimā draupadībhuvām /
Garuḍapurāṇa
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
Haṃsadūta
Haṃsadūta, 1, 48.2 amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakapholidvayabharaḥ //
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
Yogaratnākara
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /