Occurrences

Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Matsyapurāṇa
Hitopadeśa
Tantrāloka
Hārāṇacandara on Suśr

Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
Jaiminīyabrāhmaṇa
JB, 1, 51, 5.0 vajro vai cakraḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 10.1 yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam icchamānau /
Ṛgveda
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
Mahābhārata
MBh, 1, 52, 5.2 picchilaḥ koṇapaścakraḥ koṇavegaḥ prakālanaḥ //
MBh, 7, 24, 55.1 musalair mudgaraiścakrair bhiṇḍipālaiḥ paraśvadhaiḥ /
MBh, 9, 44, 33.1 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam /
MBh, 9, 60, 36.1 punaśca patite cakre vyasanārtaḥ parājitaḥ /
MBh, 9, 60, 36.2 pātitaḥ samare karṇaścakravyagro 'graṇīr nṛṇām //
MBh, 10, 5, 18.1 karṇaśca patite cakre rathasya rathināṃ varaḥ /
Rāmāyaṇa
Rām, Yu, 22, 20.1 paṭṭasān parighān khaḍgāṃścakrān daṇḍānmahāyasān /
Amarakośa
AKośa, 2, 243.2 kokaścakraścakravāko rathāṅgāhvayanāmakaḥ //
Divyāvadāna
Divyāv, 17, 161.1 māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 162.1 yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 245.1 tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 259.1 tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 271.1 tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 296.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 311.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 313.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 315.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 317.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 319.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 321.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 323.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 430.1 rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ //
Matsyapurāṇa
MPur, 47, 17.2 rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ //
MPur, 121, 72.2 balāhakaśca ṛṣabho cakro maināka eva ca //
MPur, 121, 74.2 cakro badhirakaścaiva tathā nāradaparvataḥ //
MPur, 121, 76.2 cakramainākayormadhye divi san dakṣiṇāpathe //
MPur, 153, 32.2 pāśān paraśvadhāṃścakrān bhindipālān samudgarān //
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
Hitopadeśa
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Tantrāloka
TĀ, 8, 98.2 dakṣiṇa cakramainākau vāḍavo 'ntastayoḥ sthitaḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //