Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Ānandakanda
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 6, 19.1 viśvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 6, 20.1 sarvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 8, 15.2 tvacā prāvṛtya sarvaṃ tat saṃdhā samadadhān mahī //
AVŚ, 11, 8, 16.1 yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat /
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 3.11 ati hi saṃdhāṃ dhayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
ŚāṅkhĀ, 7, 18, 3.0 tad āhur yat satyasaṃdhā devā iti //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Mahābhārata
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 53, 22.3 āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu /
MBh, 1, 61, 73.1 sātyakiḥ satyasaṃdhastu yo 'sau vṛṣṇikulodvahaḥ /
MBh, 1, 87, 17.4 sa vai dhīmān satyasaṃdhaḥ kṛtātmā rājā bhavellokapālo mahimnā /
MBh, 1, 93, 22.1 uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ /
MBh, 1, 96, 53.82 satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam /
MBh, 1, 116, 30.41 dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ /
MBh, 1, 123, 37.4 satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam /
MBh, 1, 129, 6.1 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ /
MBh, 1, 129, 18.36 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ /
MBh, 1, 168, 13.3 vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ //
MBh, 1, 200, 6.1 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ /
MBh, 1, 212, 1.115 satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā /
MBh, 2, 3, 3.1 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 19, 37.1 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ /
MBh, 2, 20, 33.1 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam /
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 3, 5, 5.2 āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te //
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 61, 53.1 vīra vikrānta dharmajña satyasaṃdha mahīpate /
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 142, 7.1 pañca varṣāṇyahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam /
MBh, 3, 157, 20.1 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara /
MBh, 3, 277, 5.2 brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ //
MBh, 3, 299, 9.1 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 2.31 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 3.4 nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ /
MBh, 5, 135, 6.1 taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta /
MBh, 5, 146, 3.1 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ /
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 147, 19.1 prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ /
MBh, 5, 147, 24.1 evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat /
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 13.1 sūryodaye yuktasenaḥ pratīkṣya dhvajī rathī rakṣa ca satyasaṃdham /
MBh, 5, 175, 1.3 ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam //
MBh, 6, 53, 7.2 rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā //
MBh, 6, 59, 24.1 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ śinipravīro 'bhyapatat pitāmaham /
MBh, 6, 76, 6.2 icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum //
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 111, 18.2 rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā //
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 7, 1, 41.1 tasmiṃstu nihate śūre satyasaṃdhe mahaujasi /
MBh, 7, 8, 21.2 sa satyasaṃdho balavān droṇaḥ kim akarod yudhi //
MBh, 7, 8, 31.2 sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham //
MBh, 7, 9, 55.1 dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam /
MBh, 7, 20, 40.1 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 7, 142, 17.2 kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ //
MBh, 8, 1, 39.2 satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 2, 14.1 tasya duṣpāravīryasya satyasaṃdhasya dhīmataḥ /
MBh, 8, 4, 60.2 satyajit satyasaṃdhena droṇena nihato raṇe //
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 26, 51.1 yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca /
MBh, 8, 49, 107.2 pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā //
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 9, 4, 34.2 dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām //
MBh, 9, 9, 4.2 yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ //
MBh, 11, 27, 10.2 satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ //
MBh, 12, 50, 21.2 satyasaṃdhān mahāvīryācchūrād dharmaikatatparāt //
MBh, 12, 54, 1.2 dharmātmani mahāsattve satyasaṃdhe jitātmani /
MBh, 12, 162, 18.1 mādhuryaguṇasampannāḥ satyasaṃdhā jitendriyāḥ /
MBh, 12, 162, 30.2 brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato 'bhavat //
MBh, 12, 226, 16.1 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ /
MBh, 13, 15, 43.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 13, 26, 13.2 brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ //
MBh, 13, 26, 46.1 vindhye saṃtāpya cātmānaṃ satyasaṃdhastvahiṃsakaḥ /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 119, 16.1 prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ /
MBh, 13, 128, 57.1 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ /
MBh, 14, 30, 2.2 dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ //
MBh, 14, 40, 6.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 14, 69, 9.2 pitustava mahārāja satyasaṃdho janārdanaḥ //
MBh, 14, 92, 16.1 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu /
Manusmṛti
ManuS, 7, 31.1 śucinā satyasaṃdhena yathāśāstrānusāriṇā /
Rāmāyaṇa
Rām, Bā, 1, 12.1 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ /
Rām, Bā, 16, 2.1 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ /
Rām, Ay, 2, 20.2 dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ //
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 65, 3.1 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām /
Rām, Ay, 69, 14.2 satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ //
Rām, Ay, 101, 18.1 asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ār, 45, 7.3 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam //
Rām, Ār, 54, 2.2 satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ //
Rām, Ki, 30, 40.1 satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 63, 16.2 kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam //
Rām, Su, 11, 28.1 kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ /
Rām, Yu, 78, 31.1 dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 96.2 kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ //
Daśakumāracarita
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 2, 297.1 iyaṃ me sādhīyasī saṃdhā iti //
Kāvyālaṃkāra
KāvyAl, 5, 32.2 saṃdhādisādhanaṃ siddhyai śāstreṣūditamanyathā //
KāvyAl, 5, 42.2 kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī //
KāvyAl, 5, 45.1 athābhyupagamaprāptiḥ saṃdhābhyupagamādvinā /
Kūrmapurāṇa
KūPur, 1, 13, 16.1 sa tu vainyaḥ pṛthur dhīmān satyasaṃdho jitendriyaḥ /
KūPur, 1, 44, 16.2 sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām //
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
Matsyapurāṇa
MPur, 172, 45.2 te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 61.1 satyavāg dānaśīlo 'yaṃ satyasaṃdho nareśvaraḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 356.2 satyasaṃdhena śucinā susahāyena dhīmatā //
Abhidhānacintāmaṇi
AbhCint, 2, 192.1 saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 20.3 brahmaṇyaḥ satyasaṃdhaśca rāmo dāśarathiryathā //
BhāgPur, 4, 16, 16.1 dṛḍhavrataḥ satyasaṃdho brahmaṇyo vṛddhasevakaḥ /
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
Bhāratamañjarī
BhāMañj, 1, 445.1 satyasaṃdha pratijñaiṣā tava tāvadanaśvarī /
BhāMañj, 6, 427.2 satyasaṃdhaṃ raṇe bhīṣmaṃ jahītyarjunamabravīt //
BhāMañj, 12, 52.2 satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ //
Kathāsaritsāgara
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
Ānandakanda
ĀK, 1, 2, 3.1 dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 4.1 durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām //
SDhPS, 2, 39.1 durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati //
SDhPS, 2, 86.1 durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 41.2 durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 10, 70.2 paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
Sātvatatantra
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //