Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 1, 136, 9.10 gṛhe tatparitaḥ sudhīḥ /
Amarakośa
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Kūrmapurāṇa
KūPur, 1, 18, 6.1 śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ /
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
Liṅgapurāṇa
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
LiPur, 1, 77, 14.1 niṣadhaṃ nāma yaḥ kuryātprāsādaṃ bhaktitaḥ sudhīḥ /
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 85, 190.2 śanaiścaradine 'śvatthaṃ pāṇibhyāṃ saṃspṛśetsudhīḥ //
LiPur, 1, 86, 50.1 pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ /
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 1, 95, 9.2 śrutvāpi tasya vacanaṃ hiraṇyakaśipoḥ sudhīḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 12.1 kṛcchrāt saṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ /
Garuḍapurāṇa
GarPur, 1, 11, 24.2 devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset //
GarPur, 1, 30, 14.1 parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 67, 43.1 ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayetsudhīḥ /
Hitopadeśa
Hitop, 3, 127.3 kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt //
Mātṛkābhedatantra
MBhT, 7, 47.1 aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ /
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 9, 9.2 pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ //
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 25.1 tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ /
MBhT, 12, 11.2 dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ //
MBhT, 13, 3.2 mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ //
Rasamañjarī
RMañj, 1, 27.2 uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //
RMañj, 3, 42.3 bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //
RMañj, 3, 60.2 sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //
RMañj, 3, 88.1 taddravair dolakāyantre divasaṃ pācayet sudhīḥ /
RMañj, 6, 159.1 agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /
Rasaprakāśasudhākara
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 4, 25.1 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /
RPSudh, 4, 77.1 nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ /
RPSudh, 5, 88.1 indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /
RPSudh, 11, 26.1 piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ /
RPSudh, 11, 71.1 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ /
Rasaratnasamuccaya
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
Rasaratnākara
RRĀ, R.kh., 2, 9.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RRĀ, R.kh., 6, 8.1 bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /
RRĀ, R.kh., 7, 41.1 tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /
Rasendracintāmaṇi
RCint, 3, 27.3 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RCint, 6, 48.1 vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
RCint, 7, 113.1 taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
Rasendrasārasaṃgraha
RSS, 1, 27.2 uddhṛtyoṣṇāranālena mṛtpātre kṣālayetsudhīḥ /
RSS, 1, 33.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RSS, 1, 43.2 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 223.1 bhūgartte ca same śuddhe pattanaṃ sthāpayet sudhīḥ /
RSS, 1, 292.1 vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayetsudhīḥ /
RSS, 1, 373.2 snuhīkṣīraṃ raudrayantre bhāvayed yatnataḥ sudhīḥ /
RSS, 1, 377.2 īṣat saindhavayuktena draveṇa yatnataḥ sudhīḥ /
Rasādhyāya
RAdhy, 1, 119.1 pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /
RAdhy, 1, 207.1 baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ /
RAdhy, 1, 233.2 triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //
RAdhy, 1, 234.2 stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
RAdhy, 1, 281.2 tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //
RAdhy, 1, 287.2 thūthāviḍena sampiṣya rase jārayate sudhīḥ //
RAdhy, 1, 288.2 taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //
RAdhy, 1, 308.2 cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //
RAdhy, 1, 320.1 tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /
RAdhy, 1, 332.1 svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
RAdhy, 1, 361.1 taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /
RAdhy, 1, 412.1 ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /
RAdhy, 1, 433.2 kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ //
RAdhy, 1, 439.1 utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
RājNigh, Rogādivarga, 63.1 niṣṇātaḥ śikṣito dakṣaḥ sudīkṣaḥ kṛtadhīḥ sudhīḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
Tantrāloka
TĀ, 5, 56.1 icchājñānakriyāśaktisamatve praviśet sudhīḥ /
TĀ, 5, 71.2 vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ //
TĀ, 5, 147.2 anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ //
TĀ, 11, 38.1 evamaṣṭādaśākhye 'pi vidhau nyāyaṃ vadetsudhīḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.1 aṅguṣṭhādi maheśāni krameṇa yojayet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.2 bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 26.2 tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
Ānandakanda
ĀK, 1, 2, 8.2 nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ //
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 49.1 lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
ĀK, 1, 9, 35.1 dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
ĀK, 1, 9, 54.2 guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ //
ĀK, 1, 9, 101.1 kṛtvā taṃ marditaṃ sūtaṃ mūṣāyāṃ nikṣipetsudhīḥ /
ĀK, 1, 9, 147.1 ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ /
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 162.2 kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ //
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 12, 26.1 gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ /
ĀK, 1, 12, 35.1 sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ /
ĀK, 1, 12, 67.1 golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
ĀK, 1, 12, 88.1 svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ /
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
ĀK, 1, 12, 162.1 sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ /
ĀK, 1, 12, 163.1 vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ /
ĀK, 1, 12, 171.1 gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 12, 198.1 asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ /
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 15, 22.2 dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ //
ĀK, 1, 15, 29.1 brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ /
ĀK, 1, 15, 40.1 jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ /
ĀK, 1, 15, 48.1 punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ /
ĀK, 1, 15, 74.5 devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ //
ĀK, 1, 15, 75.2 pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ //
ĀK, 1, 15, 130.1 niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ /
ĀK, 1, 15, 149.2 gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ //
ĀK, 1, 15, 154.2 prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ //
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 211.1 puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ /
ĀK, 1, 15, 378.2 sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ //
ĀK, 1, 15, 418.1 niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ /
ĀK, 1, 15, 551.1 goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ /
ĀK, 1, 15, 568.2 ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 15, 569.1 divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ /
ĀK, 1, 16, 89.2 vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ //
ĀK, 1, 16, 95.2 gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ //
ĀK, 1, 17, 30.2 sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ //
ĀK, 1, 17, 69.1 kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ /
ĀK, 1, 23, 45.2 ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ //
ĀK, 1, 23, 54.2 tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ //
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 65.2 punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ //
ĀK, 1, 23, 71.1 rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
ĀK, 1, 23, 88.1 paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ /
ĀK, 1, 23, 167.2 niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ //
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 26, 116.1 mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /
ĀK, 2, 1, 361.1 tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
ŚdhSaṃh, 2, 11, 94.2 nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //
ŚdhSaṃh, 2, 12, 37.1 taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
ŚdhSaṃh, 2, 12, 253.2 agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 4.0 tatastapyate sudhīriti sadvaidyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 5.0 sudhīriti grahaṇamatra sukaraṇavidhānārtham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.4 samyaṅmṛllavaṇaiḥ sārdhaṃ caturyāmaṃ pacet sudhīḥ /
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
ACint, 2, 9.2 uddhṛtoṣṇāranālena mṛtpātre kṣālayet sudhīḥ /
Bhāvaprakāśa
BhPr, 7, 3, 130.2 nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //
BhPr, 7, 3, 182.1 śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /
BhPr, 7, 3, 237.1 tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ /
Gheraṇḍasaṃhitā
GherS, 1, 40.1 bhojanānte pibed vāri ā karṇapūritaṃ sudhīḥ /
GherS, 3, 14.2 nābhigranthiṃ merudaṇḍe saṃpīḍya yatnataḥ sudhīḥ //
GherS, 3, 18.2 dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ //
GherS, 3, 38.2 ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ //
GherS, 5, 39.2 candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ //
GherS, 5, 50.1 iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ /
GherS, 5, 77.1 trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ /
GherS, 5, 79.1 śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ /
Haribhaktivilāsa
HBhVil, 1, 29.2 duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ //
HBhVil, 1, 230.2 praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ //
HBhVil, 3, 99.2 nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ /
HBhVil, 4, 40.2 vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ /
HBhVil, 5, 13.5 na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 23.1 cuhlikopari saṃsthāpya dīptāgniṃ jvālayet sudhīḥ /
MuA zu RHT, 4, 8.2, 2.2 satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ /
Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 57.2 athordhvabhājane liptasthāpitasya jale sudhīḥ //
RKDh, 1, 1, 159.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
Rasasaṃketakalikā
RSK, 1, 25.1 hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
RSK, 2, 38.1 muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
Rasārṇavakalpa
RAK, 1, 365.2 mārayettāmrapatrāṇi viśrānte lepayetsudhīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 62.1 praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
UḍḍT, 10, 7.2 sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ //
Yogaratnākara
YRā, Dh., 245.1 taṃ golaṃ mudrayetsamyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /