Occurrences

Ṛgveda
Bhallaṭaśataka
Kāvyālaṃkāra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Rājanighaṇṭu

Ṛgveda
ṚV, 4, 2, 14.2 rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ //
ṚV, 4, 21, 8.2 vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti //
ṚV, 5, 45, 5.1 eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ /
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
Bhallaṭaśataka
BhallŚ, 1, 4.2 santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 6.1 grāmyānuprāsam anyattu manyante sudhiyo 'pare /
Viṣṇupurāṇa
ViPur, 3, 1, 16.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
Garuḍapurāṇa
GarPur, 1, 87, 15.2 munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā //
Gītagovinda
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Rājanighaṇṭu
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //