Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 41.2 uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ //
BhāMañj, 1, 46.1 uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ /
BhāMañj, 1, 51.1 śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane /
BhāMañj, 1, 54.2 apramattena gantavyamityuttaṅkamuvāca sā //
BhāMañj, 1, 58.1 śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi /
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 71.1 ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam /
BhāMañj, 1, 74.1 ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ /
BhāMañj, 10, 45.2 uttaṅkāśramamāsādya pṛthūdakamavāpa ca //
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 14, 93.1 uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam /
BhāMañj, 14, 95.1 ityuttaṅkena govindaḥ pṛṣṭastaṃ pratyabhāṣata /
BhāMañj, 14, 100.1 uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 106.1 tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ /
BhāMañj, 14, 109.2 na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā //
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /