Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 3, 86.1 sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa /
MBh, 1, 3, 87.1 sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma //
MBh, 1, 3, 100.1 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca /
MBh, 1, 3, 102.1 sa puruṣa uttaṅkam abhyabhāṣata /
MBh, 1, 3, 116.1 sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca /
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 3, 192, 20.2 uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu //
MBh, 3, 192, 30.2 uttaṅkam evam uktvā tu viṣṇur antaradhīyata //
MBh, 3, 194, 1.3 uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt //
MBh, 14, 52, 7.2 dadarśātha muniśreṣṭham uttaṅkam amitaujasam //
MBh, 14, 54, 13.2 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ /
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 55, 14.1 gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ /
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 56, 20.2 pratyuvāca mahābuddhim uttaṅkaṃ janamejaya //
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
Bhāratamañjarī
BhāMañj, 1, 54.2 apramattena gantavyamityuttaṅkamuvāca sā //
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //