Occurrences

Drāhyāyaṇaśrautasūtra
Taittirīyopaniṣad
Vaitānasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śivasūtra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
Taittirīyopaniṣad
TU, 1, 3, 2.1 vāyuḥ sandhānam /
TU, 1, 3, 2.7 vaidyutaḥ sandhānam /
TU, 1, 3, 3.3 pravacanaṃ sandhānam /
TU, 1, 3, 3.9 prajananaṃ sandhānam /
TU, 1, 3, 4.5 jihvā sandhānam /
Vaitānasūtra
VaitS, 8, 5, 45.2 viriṣṭasaṃdhānaṃ ca //
Āpastambaśrautasūtra
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 7, 18, 1.0 prajñā pūrvarūpaṃ śraddhottararūpaṃ karma saṃhitā satyaṃ saṃdhānam iti kāśyapaḥ //
Carakasaṃhitā
Ca, Sū., 1, 108.2 hanti śoṇitapittaṃ ca sandhānaṃ vihatasya ca //
Ca, Sū., 5, 94.2 śarīrabalasandhānaṃ snānamojaskaraṃ param //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 27, 21.1 saṃdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ /
Mahābhārata
MBh, 1, 123, 14.2 vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ /
MBh, 4, 42, 28.2 iṣvastre cārusaṃdhāne paṇḍitāstatra śobhanāḥ //
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 152, 20.2 hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ //
MBh, 6, 117, 14.1 iṣvastre bhārasaṃdhāne lāghave 'strabale tathā /
MBh, 7, 163, 22.1 laghusaṃdhānayogābhyāṃ rathayośca raṇena ca /
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
Rāmāyaṇa
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 40.1 madyavikrayasaṃdhānadānādānāni nācaret /
AHS, Sū., 5, 52.2 vraṇaśodhanasaṃdhānaropaṇaṃ vātalaṃ madhu //
AHS, Sū., 6, 12.2 bhagnasaṃdhānakṛt tatra priyaṅgur bṛṃhaṇī guruḥ //
AHS, Sū., 6, 16.1 saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ /
AHS, Sū., 6, 110.2 bhagnasaṃdhānakṛd balyo raktapittapradūṣaṇaḥ //
AHS, Sū., 10, 8.1 praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ /
AHS, Sū., 29, 56.2 saṃjātarudhiraṃ sīvyet saṃdhānaṃ hyasya śoṇitam //
AHS, Śār., 5, 57.1 yo lalāṭāt srutasvedaḥ ślathasaṃdhānabandhanaḥ /
AHS, Cikitsitasthāna, 3, 76.2 śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī //
AHS, Cikitsitasthāna, 3, 117.2 uraḥsaṃdhānajananaṃ medhāsmṛtibalapradam //
AHS, Cikitsitasthāna, 13, 38.2 tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet //
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 26, 8.1 sadyovraṇeṣvāyateṣu saṃdhānārthaṃ viśeṣataḥ /
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 180.2 bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
Kirātārjunīya
Kir, 7, 16.2 ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kumārasaṃbhava
KumSaṃ, 5, 27.2 tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām //
Kāmasūtra
KāSū, 6, 3, 2.22 pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ /
KāSū, 6, 4, 20.3 sthitasya copaghātārthaṃ punaḥ saṃdhānam iṣyate //
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
Kātyāyanasmṛti
KātySmṛ, 1, 415.1 śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā /
Kāvyādarśa
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 52.1 padadvayasya saṃdhāne yadaniṣṭaṃ prakalpate /
Liṅgapurāṇa
LiPur, 1, 6, 24.2 tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
Matsyapurāṇa
MPur, 150, 62.1 cicheda laghusaṃdhāno dhaneśasyātipauruṣāt /
MPur, 150, 119.2 tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 19, 3.0 harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ vā sādhanebhyo vyucchedaṃ dṛṣṭvā saṃdhāne bhūyaḥśabdo'bhihitaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 14, 41.1 askandamāne rudhire saṃdhānāni prayojayet /
Su, Sū., 14, 41.2 saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret //
Su, Sū., 16, 9.2 doṣato vābhighātādvā saṃdhānaṃ tasya me śṛṇu //
Su, Sū., 18, 42.1 oṣṭhasyāpyeṣa saṃdhāne yathoddiṣṭo vidhiḥ smṛtaḥ /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 111.2 śuklaḥ saṃdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā //
Su, Sū., 46, 244.2 vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ //
Su, Sū., 46, 416.1 saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut /
Su, Sū., 46, 417.1 saṃdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 45.2 yathoktaṃ sīvanaṃ teṣu kāryaṃ saṃdhānam eva ca //
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Viṣṇupurāṇa
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 15, 6.2 saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham //
Śivasūtra
ŚSūtra, 1, 6.1 śakticakrasaṃdhāne viśvasaṃhāraḥ //
ŚSūtra, 1, 14.1 śuddhatattvasaṃdhānād vāpaśuśaktiḥ //
ŚSūtra, 1, 17.1 śaktisaṃdhāne śarīrotpattiḥ //
ŚSūtra, 1, 18.1 bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ //
ŚSūtra, 3, 24.1 mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 375.1 medaḥsambhavam asthi syāddehasaṃdhānadhāraṇam /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 12.2 tatsaṃdhānaṃ pravacanaṃ vidyāsaṃdhiḥ sukhāvahaḥ //
Bhāratamañjarī
BhāMañj, 8, 192.1 punaḥ saṃdhānayogyaste rādheya yadi manyase /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 112.2 viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ //
Garuḍapurāṇa
GarPur, 1, 112, 21.1 susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
Hitopadeśa
Hitop, 3, 123.4 mantriṇāṃ bhinnasandhāne bhiṣajāṃ sāṃnipātike /
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 114.3 cakravāko brūte yathā sandhānaṃ kāryam /
Hitop, 4, 129.1 svasainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 177.1 prasāriṇī gururvṛṣyā vartmasandhānakṛtsarā /
MPālNigh, 4, 36.2 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
Rasahṛdayatantra
RHT, 3, 4.2 saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //
Rasamañjarī
RMañj, 3, 99.1 puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasaratnasamuccaya
RRS, 4, 61.1 puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
RRS, 4, 67.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RRS, 9, 16.3 jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //
Rasaratnākara
RRĀ, V.kh., 17, 39.1 sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /
Rasendracintāmaṇi
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 7, 68.1 puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 4.1 saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 12, 61.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RCūM, 15, 59.2 sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 20.1 kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /
RCūM, 16, 23.1 kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
Rasārṇava
RArṇ, 17, 97.2 mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /
Rājanighaṇṭu
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pānīyādivarga, 133.1 vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu /
RājNigh, Pānīyādivarga, 140.1 madagandhā ca mādhvīkaṃ madhu saṃdhānam āsavaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.1 saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate /
Tantrāloka
TĀ, 2, 27.1 sthānāsananirodhārghasaṃdhānāvāhanādikam /
TĀ, 3, 182.2 ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam //
TĀ, 16, 188.2 pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt //
TĀ, 16, 196.2 cidvṛttervaicitryāccāñcalye 'pi krameṇa sandhānāt //
Ānandakanda
ĀK, 1, 26, 89.1 jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
ĀK, 2, 1, 129.2 lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.2 saṃdhānam āntarāmnāyāmnātakramavimarśanam //
ŚSūtraV zu ŚSūtra, 1, 14.1, 2.0 tatsaṃdhānaṃ prapañcasya tanmayatvena bhāvanam //
ŚSūtraV zu ŚSūtra, 1, 15.1, 1.0 vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 2.0 saṃdhāne yoginas tasyās tanmayībhāvane sati //
ŚSūtraV zu ŚSūtra, 1, 18.1, 2.0 grāhyāṇāṃ sthāvarāṇāṃ ca saṃdhānaṃ paripoṣaṇam //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 12.0 bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā //
ŚSūtraV zu ŚSūtra, 3, 24.1, 3.0 saṃdhānaṃ tu samastaṃ tad aham ity anusaṃhitiḥ //
Abhinavacintāmaṇi
ACint, 1, 122.2 stanyakṛd bṛṃhaṇo vṛṣyo garbhasandhānakṛd guru //
Bhāvaprakāśa
BhPr, 6, 2, 122.2 bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ /
BhPr, 6, 2, 225.1 bhagnasaṃdhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ /
BhPr, 6, Karpūrādivarga, 39.1 bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ /
BhPr, 6, 8, 77.3 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
BhPr, 7, 3, 36.1 sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /
BhPr, 7, 3, 127.2 bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //
Dhanurveda
DhanV, 1, 81.1 sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā /
DhanV, 1, 82.2 dṛḍhāskoṭaṃ prakurvīta ūrdhvaṃ sandhānayojitam //
DhanV, 1, 117.2 ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param //
DhanV, 1, 125.1 viśākhasthānake sthitvā samaṃ sandhānamācaret /
DhanV, 1, 129.1 ādānaṃ caiva tūṇīrāt sandhānaṃ karṣaṇaṃ tathā /
DhanV, 1, 131.1 pratyālīḍhe kṛte sthāne adhaḥ sandhānamācaret /
DhanV, 1, 132.2 darduravad upasthāya hyūrdhvaṃ sandhānamācaret /
DhanV, 1, 145.1 yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ /
DhanV, 1, 158.1 yo hanti śarayugmena śīghrasaṃdhānayogataḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 56.1 bandhatritayasaṃdhānaṃ kurute cāsanottamam /
HYP, Caturthopadeśaḥ, 99.2 praharaṇam api sukaraṃ syāc charasaṃdhānapravīṇaś cet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 68.2 bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 12.2 ityabhrakacāraṇārthaṃ saṃdhānam //
MuA zu RHT, 3, 4.2, 24.0 ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 3, 17.2, 6.0 na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt //
Rasakāmadhenu
RKDh, 1, 1, 28.1 saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 6.0 rasasaṃdhānaṃ rasanirgamanam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 5.0 rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 200, 7.2 uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame //
Yogaratnākara
YRā, Dh., 334.2 bhagnasaṃdhānajananaṃ vraṇaśodhanaropaṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 42.0 plutena yājyāntena vaṣaṭkārasya saṃdhānam //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //