Occurrences

Drāhyāyaṇaśrautasūtra
Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Rājanighaṇṭu
Dhanurveda
Haṭhayogapradīpikā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
Mahābhārata
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
Kirātārjunīya
Kir, 7, 16.2 ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kumārasaṃbhava
KumSaṃ, 5, 27.2 tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām //
Suśrutasaṃhitā
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Viṣṇupurāṇa
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 15, 6.2 saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham //
Hitopadeśa
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.1 saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate /
Dhanurveda
DhanV, 1, 117.2 ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param //
DhanV, 1, 125.1 viśākhasthānake sthitvā samaṃ sandhānamācaret /
DhanV, 1, 129.1 ādānaṃ caiva tūṇīrāt sandhānaṃ karṣaṇaṃ tathā /
DhanV, 1, 131.1 pratyālīḍhe kṛte sthāne adhaḥ sandhānamācaret /
DhanV, 1, 132.2 darduravad upasthāya hyūrdhvaṃ sandhānamācaret /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 56.1 bandhatritayasaṃdhānaṃ kurute cāsanottamam /