Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 21.2 cakāra vipulaṃ tatra rājyamīpsitamuttamam //
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 45, 26.1 martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 48, 25.2 tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 26.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 86.3 dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 55, 9.2 yathepsitaṃ mahārāja satyam etad asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 80, 4.2 bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 103, 65.2 varaṃ dadyuśca te bhadre yastvayā manasīpsitam //
SkPur (Rkh), Revākhaṇḍa, 103, 75.2 putrārthī labhate putrāṃl labhet kāmān yathepsitān //
SkPur (Rkh), Revākhaṇḍa, 103, 79.2 īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 118, 35.1 varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 122, 38.1 evaṃ varuṇaloke 'pi vasitvā kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 128, 5.1 putrārthī snāpayed bhaktyā sa labhet putramīpsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 36.2 śivasyānucaro bhūtvā vasate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 133, 15.1 teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 86.2 āgneye bhavate tatra modate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 142, 93.2 dānasyāsya prabhāvena labhate svargamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 158, 8.1 sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam /
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 174, 10.1 padmasaṃkhyā śive loke modate kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 176, 13.2 yadi tuṣṭo 'si deveśa dīyate deva cepsitam /
SkPur (Rkh), Revākhaṇḍa, 190, 8.2 tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 196, 4.1 tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 198, 94.1 sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām /
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 226, 2.2 svargalābhādikaṃ vāpi pārthivaṃ vā yathepsitam //