Occurrences

Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 27.0 vāraṇārthānām īpsitaḥ //
Aṣṭādhyāyī, 1, 4, 36.0 spṛher īpsitaḥ //
Aṣṭādhyāyī, 1, 4, 50.0 tathāyuktaṃ ca anīpsitam //
Buddhacarita
BCar, 6, 11.2 nivartasvāśvamādāya samprāpto 'smīpsitaṃ padam //
Mahābhārata
MBh, 1, 14, 9.1 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam /
MBh, 1, 17, 4.1 tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam /
MBh, 1, 25, 25.2 upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ /
MBh, 1, 27, 22.2 apatyārthaṃ samārambho bhavataścāyam īpsitaḥ //
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 1, 33, 25.3 vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepsitam //
MBh, 1, 39, 19.7 labdhvā vittaṃ munivarastakṣakād yāvad īpsitam //
MBh, 1, 43, 34.2 apatyam īpsitaṃ tvattastacca tāvan na dṛśyate //
MBh, 1, 46, 21.2 labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam //
MBh, 1, 46, 32.2 śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam //
MBh, 1, 47, 12.1 nirmāya cāpi vidhivad yajñāyatanam īpsitam /
MBh, 1, 79, 28.3 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MBh, 1, 81, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam /
MBh, 1, 91, 20.3 tena vīryeṇa putraste bhavitā tasya cepsitaḥ //
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 43.2 ādāya ca kumāraṃ taṃ jagāmātha yathepsitam /
MBh, 1, 94, 70.1 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam /
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 107, 37.41 eṣā te subhage kanyā bhaviṣyati yathepsitā /
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 155, 43.3 devadānavayakṣāṇām īpsitā devarūpiṇī /
MBh, 1, 159, 16.1 tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam /
MBh, 1, 164, 12.1 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 166, 37.2 śaktinaṃ bhakṣayāmāsa vyāghraḥ paśum ivepsitam //
MBh, 1, 168, 12.1 apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi /
MBh, 1, 169, 16.1 bhṛgavastu daduḥ kecit teṣāṃ vittaṃ yathepsitam /
MBh, 1, 170, 16.2 tadāsmābhir vadhastāta kṣatriyair īpsitaḥ svayam //
MBh, 1, 173, 15.2 bhartāraṃ bhakṣayāmāsa vyāghro mṛgam ivepsitam //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 15.4 anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam /
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 194, 8.1 īpsitaśca guṇaḥ strīṇām ekasyā bahubhartṛtā /
MBh, 1, 204, 5.2 yathepsiteṣu deśeṣu vijahrāte 'marāviva //
MBh, 1, 212, 1.358 snehavanti ca bhojyāni pradadāvīpsitāni ca /
MBh, 1, 212, 28.1 īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan /
MBh, 1, 215, 9.2 tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam //
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 3, 38, 38.1 īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me /
MBh, 3, 52, 2.1 ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ /
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 81, 31.3 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam //
MBh, 3, 82, 111.2 īpsitāṃllabhate kāmān upavāsānna saṃśayaḥ //
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 3, 104, 1.3 gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam //
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 123, 18.2 asmākam īpsitaṃ bhadre patitve varavarṇini /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 135, 41.3 pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ //
MBh, 3, 136, 2.2 darpas te bhavitā tāta varāṃllabdhvā yathepsitān /
MBh, 3, 147, 5.1 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam /
MBh, 3, 149, 9.1 vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam /
MBh, 3, 163, 47.1 bhagavān me prasannaśced īpsito 'yaṃ varo mama /
MBh, 3, 194, 21.2 pratigṛhṇe varaṃ vīrāvīpsitaśca varo mama /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 3, 219, 15.3 ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam //
MBh, 3, 236, 7.2 saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam /
MBh, 3, 259, 6.2 lokapālopamān putrān ekaikasyā yathepsitān //
MBh, 3, 259, 23.2 tathaiva tāni te dehe bhaviṣyanti yathepsitam //
MBh, 3, 277, 13.1 varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam /
MBh, 3, 277, 33.2 vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam //
MBh, 3, 279, 17.2 mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam //
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 5, 7, 34.2 cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati //
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 105, 7.1 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam /
MBh, 5, 105, 17.2 īpsitenābhilāṣeṇa yoktavyo vibhave sati //
MBh, 5, 114, 16.2 samaye deśakāle ca labdhavān sutam īpsitam //
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 6, 41, 78.1 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam /
MBh, 6, 41, 82.2 saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ /
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 117, 17.2 cirakālepsitaṃ loke yuddham adyāstu kaurava //
MBh, 7, 160, 36.1 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam /
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 24, 154.2 gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam //
MBh, 8, 24, 155.1 tato 'strāṇi samastāni varāṃś ca manasepsitān /
MBh, 8, 28, 54.2 gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ //
MBh, 9, 10, 45.1 candanāgurupaṅkāktāṃ pramadām īpsitām iva /
MBh, 9, 43, 44.1 asya bālasya bhagavann ādhipatyaṃ yathepsitam /
MBh, 9, 55, 38.1 cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama /
MBh, 12, 28, 32.1 iti kālena sarvārthānīpsitānīpsitāni ca /
MBh, 12, 59, 126.2 yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat //
MBh, 12, 112, 18.2 vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ //
MBh, 12, 112, 45.1 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam /
MBh, 12, 137, 58.2 duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam //
MBh, 12, 137, 108.3 rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam //
MBh, 12, 165, 15.2 īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā //
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 250, 29.1 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam /
MBh, 12, 267, 27.2 bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ //
MBh, 12, 306, 12.1 prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam /
MBh, 12, 316, 1.3 śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān //
MBh, 12, 322, 52.1 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ /
MBh, 12, 323, 52.2 tasya prasādāt prāptāḥ smo deśam īpsitam añjasā //
MBh, 12, 326, 92.1 kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam /
MBh, 12, 326, 99.1 nārado 'pi mahātejāḥ prāpyānugraham īpsitam /
MBh, 12, 327, 23.1 traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam /
MBh, 12, 327, 79.3 namaskṛtvā bhagavate jagmur deśān yathepsitān //
MBh, 12, 327, 105.1 aputro labhate putraṃ kanyā caivepsitaṃ patim /
MBh, 12, 344, 3.1 īpsitasyeva saṃprāptir annasya samaye 'titheḥ /
MBh, 12, 345, 7.1 etaddhi paramaṃ kāryam etanme phalam īpsitam /
MBh, 13, 7, 2.3 yā gatiḥ prāpyate yena pretyabhāve cirepsitā //
MBh, 13, 7, 11.2 satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim //
MBh, 13, 14, 67.2 vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām //
MBh, 13, 14, 176.2 tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān //
MBh, 13, 18, 28.1 api nāmepsitaḥ putro mama syād vai maheśvarāt /
MBh, 13, 85, 31.3 varuṇaśceśvaro devo labhatāṃ kāmam īpsitam //
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 94, 43.2 vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava //
MBh, 13, 101, 35.2 saṃkalpasiddhā martyānām īpsitaiśca manorathaiḥ //
MBh, 13, 119, 11.2 idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ /
MBh, 13, 125, 24.1 nūnam āsaṃjayitvā te kṛtye kasmiṃścid īpsite /
MBh, 13, 134, 2.2 pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam //
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 14, 16, 42.2 paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam //
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 15, 47, 24.2 nārado 'py agamad rājan paramarṣir yathepsitam //
Manusmṛti
ManuS, 2, 48.1 pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram /
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
Rāmāyaṇa
Rām, Su, 56, 38.1 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ /
Rām, Yu, 88, 44.1 parākramasya kālo 'yaṃ samprāpto me cirepsitaḥ /
Rām, Yu, 114, 6.2 tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam //
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 5, 18.1 gṛhakartā bhavān eva devānāṃ hṛdayepsitam /
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 60, 17.2 īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham //
Rām, Utt, 77, 16.2 tathā bhavatu tat sarvaṃ sādhayasva yathepsitam //
Saundarānanda
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 9, 41.1 yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 18, 18.2 prādādyathepsitaṃ kṣīraṃ tena prāṇānadhārayat //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 67.1 tato hariśikhenoktaṃ na me gamanam īpsitam /
BKŚS, 10, 228.1 kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam /
BKŚS, 19, 64.2 nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam //
BKŚS, 19, 109.2 āsīdad acireṇaiva potena diśam īpsitām //
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 165.2 tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām //
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
Daśakumāracarita
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 6, 24.1 ato 'dyaiva naya māmīpsitaṃ deśam iti //
Divyāvadāna
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Kirātārjunīya
Kir, 13, 40.2 īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 6, 90.1 īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 156.1 kālaṃ saṃvatsarād arvāk svayam eva yathepsitam /
KātySmṛ, 1, 747.1 eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.2 śāstreṣvasyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam //
Kūrmapurāṇa
KūPur, 1, 14, 50.2 bhāgābhilipsayā prāptā bhāgān yacchadhvamīpsitān //
KūPur, 1, 25, 93.1 prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
KūPur, 1, 25, 110.2 jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ //
KūPur, 1, 34, 32.2 īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ //
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
Liṅgapurāṇa
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 29, 62.1 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ /
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 64, 85.1 īpsitaṃ yaccha sakalaṃ prasīda parameśvara /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 76, 41.1 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam /
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 92, 56.2 ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca //
LiPur, 1, 98, 179.1 varado 'haṃ varaśreṣṭha varānvaraya cepsitān /
LiPur, 1, 103, 57.2 yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam //
LiPur, 1, 104, 4.2 brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ //
LiPur, 1, 107, 32.2 dadāmi cepsitān sarvān dhaumyāgraja mahāmate //
LiPur, 1, 107, 64.2 dattvepsitaṃ hi viprāya tatraivāntaradhīyata //
Matsyapurāṇa
MPur, 48, 69.3 tatastvaṃ prāpsyase devi putrānvai manasepsitān //
MPur, 79, 15.1 mandārasaptamīm etāmīpsitārthaphalapradām /
MPur, 104, 18.3 īpsitāṃllabhate kāmānyatra yatrābhijāyate //
MPur, 105, 5.1 īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ /
MPur, 129, 15.1 vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām /
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 154, 338.1 utānyadehasaṃprāptyā sukhaṃ te manasepsitam /
Meghadūta
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Suśrutasaṃhitā
Su, Ka., 3, 10.1 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
Viṣṇupurāṇa
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 1, 13, 19.2 teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām //
ViPur, 1, 14, 47.1 tatas tān āha bhagavān vriyatām īpsito varaḥ /
ViPur, 1, 20, 20.3 varaśca mattaḥ prahlāda vriyatāṃ yastavepsitaḥ //
ViPur, 5, 4, 7.2 madbāṇabhinnairjaladairāpo muktā yathepsitāḥ //
Viṣṇusmṛti
ViSmṛ, 71, 91.1 ācārāllabhate cāyur ācārād īpsitāṃ gatim /
ViSmṛ, 86, 18.1 ayaskārasya dātavyaṃ vetanaṃ manasepsitam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 10.2 annamīpsitamūrjasvadbhagavānvāñchate yadi //
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 8, 6, 13.1 taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham /
BhāgPur, 8, 8, 24.2 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam //
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
Bhāratamañjarī
BhāMañj, 1, 764.1 jāne cireṇa me diṣṭaṃ dhātrā bhojanamīpsitam /
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 17, 31.2 śyāmā ca yatra dayitā tatra vāso mamepsitaḥ //
Garuḍapurāṇa
GarPur, 1, 78, 1.2 hutabhugrūpamādāya dānavasya yathepsitam /
GarPur, 1, 86, 16.2 puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ //
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
Kathāsaritsāgara
KSS, 1, 6, 160.2 prasādamakarottasya kārtikeyo yathepsitam //
KSS, 1, 8, 20.2 granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām //
KSS, 2, 5, 89.1 prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
KSS, 3, 1, 17.1 rogottīrṇaś ciraṃ devyā tayaiva ca sahepsitān /
KSS, 3, 4, 161.1 tuṣṭāsi yadi taddevi dehi me varamīpsitam /
KSS, 3, 4, 315.1 tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
KSS, 5, 1, 36.1 tāta naivepsitastāvad vivāho mama sāṃpratam /
KSS, 5, 3, 153.2 ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama //
KSS, 6, 1, 193.2 tat kariṣye tadīyena sāhāyyena tavepsitam //
Kālikāpurāṇa
KālPur, 55, 55.1 sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ /
Narmamālā
KṣNarm, 1, 105.2 ayācitaṃ dadustasya vastrālaṃkaraṇepsitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.2 pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram /
Rasahṛdayatantra
RHT, 3, 22.2 truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //
RHT, 16, 34.2 evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //
Rasaratnasamuccaya
RRS, 5, 224.1 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /
Rasaratnākara
RRĀ, V.kh., 1, 73.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
Rasendracūḍāmaṇi
RCūM, 14, 189.2 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //
Tantrasāra
TantraS, 5, 8.0 abhyāsāt tu sarvepsitasiddhyādayo 'pi //
Tantrāloka
TĀ, 16, 172.2 kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet //
Ānandakanda
ĀK, 1, 12, 101.2 tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam //
ĀK, 1, 22, 17.2 bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 9.0 pramīyate'neneti pramāṇaṃ jñānamātramīpsitam //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 23.2 atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam //
Haribhaktivilāsa
HBhVil, 1, 195.2 vināpi japamātreṇa labhate sarvam īpsitam //
Mugdhāvabodhinī
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 21.2 cakāra vipulaṃ tatra rājyamīpsitamuttamam //
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 45, 26.1 martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 48, 25.2 tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 26.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 86.3 dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 55, 9.2 yathepsitaṃ mahārāja satyam etad asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 80, 4.2 bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 103, 65.2 varaṃ dadyuśca te bhadre yastvayā manasīpsitam //
SkPur (Rkh), Revākhaṇḍa, 103, 75.2 putrārthī labhate putrāṃl labhet kāmān yathepsitān //
SkPur (Rkh), Revākhaṇḍa, 103, 79.2 īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 118, 35.1 varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 122, 38.1 evaṃ varuṇaloke 'pi vasitvā kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 128, 5.1 putrārthī snāpayed bhaktyā sa labhet putramīpsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 36.2 śivasyānucaro bhūtvā vasate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 133, 15.1 teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 86.2 āgneye bhavate tatra modate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 142, 93.2 dānasyāsya prabhāvena labhate svargamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 158, 8.1 sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam /
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 174, 10.1 padmasaṃkhyā śive loke modate kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 176, 13.2 yadi tuṣṭo 'si deveśa dīyate deva cepsitam /
SkPur (Rkh), Revākhaṇḍa, 190, 8.2 tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 196, 4.1 tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 198, 94.1 sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām /
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 226, 2.2 svargalābhādikaṃ vāpi pārthivaṃ vā yathepsitam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /