Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 5, 5, 3, 4.1 trivṛdrāthantaraḥ saṃdhirbhavati /
ŚBM, 10, 5, 4, 2.2 tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ /
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //