Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 11.0 madhyamaṃ chubukenopaspṛśed dvayor vā saṃdhim //
Aitareyabrāhmaṇa
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
Atharvaprāyaścittāni
AVPr, 3, 3, 25.0 rāthaṃtaraḥ sandhiḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 14, 2, 47.2 saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 27.1 prajāpataye svāhā iti manasottare paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 25, 13.0 ṣoḍaśaṃ prathamaṃ rātrisāma pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 23, 8.10 pradoṣacāriṇī svasā saṃdhinā prekṣate kulam /
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Chāndogyopaniṣad
ChU, 1, 3, 3.4 atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 27.0 pṛthaktṛcebhyaḥ sandhau hiṃkuryuḥ //
DrāhŚS, 7, 1, 33.0 saṃdhivad vā //
DrāhŚS, 7, 3, 11.0 sandhivelayor vācaṃ yaccheyuḥ //
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
DrāhŚS, 12, 2, 24.0 paridhyorvā sandhim //
DrāhŚS, 15, 3, 7.0 yathāmnāyaṃ saṃdher anumantrayeta //
Gautamadharmasūtra
GautDhS, 3, 7, 8.1 anārjavapaiśunapratiṣiddhācārān ādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā ayonau ca doṣavati ca karmaṇy api saṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vā pavitraiḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
Gopathabrāhmaṇa
GB, 2, 1, 19, 7.0 tasmād ṛtusaṃdhiṣu prayujyante //
GB, 2, 1, 19, 8.0 ṛtusaṃdhiṣu vai vyādhir jāyate //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 4, 11, 4.0 te jitā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 11.0 tān abhyutthāyāhorātrayoḥ saṃdher nirjaghnuḥ //
GB, 2, 4, 11, 12.0 yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 3, 14.0 agreṇottaraṃ paridhisaṃdhim aśmānaṃ nidhāya dakṣiṇena pādena //
HirGS, 2, 3, 7.26 naktaṃcāriṇī svasā sandhinā prekṣate kulam /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 29.0 dakṣiṇottaraḥ sandhiḥ //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
Jaiminīyabrāhmaṇa
JB, 1, 206, 16.0 tān saṃdhinābhipalāyanta āśvinenāsaṃheyam agamayan //
JB, 1, 206, 21.0 trīṇy ukthāni tridevatyaḥ saṃdhiḥ //
JB, 1, 209, 7.0 ta etad rāthantaraṃ saṃdhim apaśyan //
JB, 1, 209, 9.0 yat samadadhus tat saṃdheḥ saṃdhitvam //
JB, 1, 209, 9.0 yat samadadhus tat saṃdheḥ saṃdhitvam //
JB, 1, 209, 10.0 āśvinaṃ ha khalu vai saṃdher uktham //
JB, 1, 209, 11.0 mahati rātre saṃdhinā stuvanti //
JB, 1, 211, 15.0 tān saṃdhinābhipalāyanta //
JB, 1, 213, 1.0 athaiṣa rāthantaraḥ saṃdhir bhavati //
JB, 1, 229, 19.0 gāyatrīṣu saṃdhinā brahmavarcasakāmaḥ stuvīta //
JB, 1, 231, 2.0 rāthantareṇa saṃdhineti brūyāt //
JB, 1, 232, 5.0 trivṛt purastād bahiṣpavamānaṃ bhavati trivṛd upariṣṭād rāthantaraḥ saṃdhiḥ //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
Jaiminīyaśrautasūtra
JaimŚS, 16, 16.0 bṛhatīchandasa iti sandher iṣṭayajuṣa iti vā //
Kauśikasūtra
KauśS, 2, 7, 24.0 vāpyais triṣandhīni vajrarūpāṇyarbudirūpāṇi //
KauśS, 9, 5, 1.2 samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ //
KauśS, 9, 5, 13.1 ubhau ca saṃdhijau yau vaiśvadevau yathartvijau /
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 16.0 saṃdhau juhuyāt //
KauṣB, 2, 8, 20.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 24.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 27.0 yat saṃdhau juhoti //
KauṣB, 5, 1, 11.0 tasmād ṛtusaṃdhiṣu prayujyante //
KauṣB, 5, 1, 12.0 ṛtusaṃdhiṣu hi vyādhir jāyate //
KauṣB, 12, 3, 3.0 tān etasmint saṃdhāv asurā upāyan //
Kaṭhopaniṣad
KaṭhUp, 1, 17.1 triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū /
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
Kāṭhakasaṃhitā
KS, 13, 5, 85.0 indrāya vighanāya viśālam ṛṣabham ālabheta janatayos saṃdhau yaḥ kāmayeta //
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 8, 4.0 saṃdhināntarikṣāyāntarikṣaṃ jinva //
Mānavagṛhyasūtra
MānGS, 1, 14, 1.1 aparasminnahnaḥ saṃdhau gṛhān pratipādayīta //
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 9, 1, 20.0 tān sandhinābhipalāyanta //
PB, 9, 1, 26.0 trīṇy ukthāni tridevatyaḥ sandhiḥ //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 28.0 rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt //
PB, 9, 1, 30.0 bṛhat svargakāmāya sandhiṃ kuryāt //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 11, 2.0 śrāddhāśane colkāvasphūrjadbhūmicalanāgnyutpāteṣv ṛtusandhiṣu cākālam //
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
PārGS, 3, 4, 10.1 pūrve sandhāvabhimṛśati /
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 11.1 dakṣiṇe saṃdhāvabhimṛśati /
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 4, 12.1 paścime saṃdhāvabhimṛśati /
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 13.1 uttare saṃdhāvabhimṛśati /
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 8.2 so 'horātrayoḥ sandhir abhavat /
Taittirīyasaṃhitā
TS, 2, 1, 9, 2.5 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ /
TS, 2, 1, 9, 3.1 apāṃ cauṣadhīnāṃ ca saṃdhāv ālabhata ubhayasyāvaruddhyai /
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 6, 4, 1, 43.0 śuṣkasya cārdrasya ca saṃdhāv udvāsayaty ubhayasya śāntyai //
TS, 6, 4, 2, 36.0 chāyāyai cātapataś ca saṃdhau gṛhṇāti //
TS, 6, 6, 4, 6.0 vedyantasya saṃdhau minoty ubhayor lokayor abhijityai //
TS, 7, 5, 3, 2.4 sarvebhyo vai kāmebhyaḥ saṃdhir duhe /
Taittirīyopaniṣad
TU, 1, 3, 1.10 ākāśaḥ sandhiḥ //
TU, 1, 3, 2.6 āpaḥ sandhiḥ /
TU, 1, 3, 3.2 vidyā sandhiḥ /
TU, 1, 3, 3.8 prajā sandhiḥ /
TU, 1, 3, 4.4 vāksandhiḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vaitānasūtra
VaitS, 3, 10, 13.3 brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva /
Vasiṣṭhadharmasūtra
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 6.4 saṃdhināntarikṣeṇāntarikṣaṃ jinva /
Vārāhagṛhyasūtra
VārGS, 15, 14.0 aparasyāhnaḥ saṃdhikāle gṛhān prapādayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 20.0 saṃdhāvanustanite rātrim //
ĀpDhS, 1, 11, 9.0 grāmāraṇyayoś ca sandhau //
ĀpDhS, 1, 11, 15.0 sandhyoḥ //
ĀpDhS, 1, 27, 5.0 hemantaśiśirayor vobhayoḥ saṃdhyor udakam upaspṛśet //
ĀpDhS, 1, 30, 8.0 saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 7, 5, 7.0 paridhisaṃdhinā sarvāhutīr juhoti //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 5, 2.0 aśrīṇāṃ rāsnāyāś ca saṃdhau dvau caturaḥ ṣaḍ aṣṭau vā stanān karoti //
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 19, 16, 14.1 apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau vā /
ĀpŚS, 19, 16, 14.2 api vāpāṃ cauṣadhīnāṃ ca saṃdhau //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 5, 5, 3, 4.1 trivṛdrāthantaraḥ saṃdhirbhavati /
ŚBM, 10, 5, 4, 2.2 tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ /
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.3 antarhitā ma ṛtavo 'horātrāś ca saṃdhijāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 4, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā vṛṣṭiḥ saṃdhiḥ saṃdhātā //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 7, 11, 7.0 yaddhi saṃdhiṃ vivartayati tan nirbhujasya rūpam //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 14, 2.0 tad yāsau mātrā saṃdhivijñāpanī sāma tad bhavati sāmaihāvaṃ saṃhitāṃ manya iti //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 2, 4.0 trīṇi ṣaṣṭiśatāni saṃdhīnām //
ŚāṅkhĀ, 8, 2, 7.0 yān saṃdhīn avocāmāhorātrāṇāṃ te saṃdhayaḥ //
ŚāṅkhĀ, 8, 2, 7.0 yān saṃdhīn avocāmāhorātrāṇāṃ te saṃdhayaḥ //
ŚāṅkhĀ, 8, 2, 13.0 yān saṃdhīn adhidaivatam avocāma parvāṇi tānyadhyātmam //
ŚāṅkhĀ, 8, 2, 15.0 saṃdhīnāṃ pañcetastadaśītisahasraṃ bhavati //
Ṛgveda
ṚV, 8, 1, 12.2 saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 5.1 tad devā yajñasya saṃdhāv anvaicchan //
ṢB, 1, 1, 6.1 eṣa vai yajñasya saṃdhir yatraiṣa utkaraḥ //
Arthaśāstra
ArthaŚ, 1, 16, 33.1 preṣaṇaṃ saṃdhipālatvaṃ pratāpo mitrasaṃgrahaḥ /
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 10, 2.1 śāsanapradhānā hi rājānaḥ tanmūlatvāt saṃdhivigrahayoḥ //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 154.0 miśraṃ ca anupasargam asandhau //
Carakasaṃhitā
Ca, Sū., 5, 60.2 sirāḥ śiraḥkapālānāṃ sandhayaḥ snāyukaṇḍarāḥ //
Ca, Sū., 10, 18.1 gambhīraṃ bahudhātusthaṃ marmasandhisamāśritam /
Ca, Sū., 11, 48.1 trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 13, 48.1 asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ /
Ca, Sū., 17, 20.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Ca, Sū., 17, 66.1 sandhīnāṃ sphuṭanaṃ glānir akṣṇor āyāsa eva ca /
Ca, Sū., 17, 67.2 jñeyamasthikṣaye liṅgaṃ sandhiśaithilyameva ca //
Ca, Sū., 17, 82.2 māṃsaleṣvavakāśeṣu marmasvapi ca saṃdhiṣu //
Ca, Sū., 17, 107.1 marmasvaṃse gude pāṇyoḥ stane sandhiṣu pādayoḥ /
Ca, Sū., 17, 113.1 trividhā cāparā koṣṭhaśākhāmarmāsthisandhiṣu /
Ca, Sū., 23, 29.1 parvāsthisandhimedaśca ye cānye vātajā gadāḥ /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 6.9 majjavahānāṃ srotasāmasthīni mūlaṃ sandhayaśca /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 8, 23.2 viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate //
Ca, Indr., 12, 51.1 ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 40.1 sandhyasthiśūlamasvedo doṣavarcovinigrahaḥ /
Ca, Cik., 3, 94.1 sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ /
Ca, Cik., 3, 103.2 kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā //
Ca, Cik., 23, 159.2 pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 2, 3.1 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 2, 51.2 yānasaṃdhistataḥ parva bhagavadyānam eva ca /
MBh, 1, 2, 145.1 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ /
MBh, 1, 2, 151.2 udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam //
MBh, 1, 91, 12.2 saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā //
MBh, 1, 158, 15.3 rātrāvahani saṃdhau ca kasya kᄆptaḥ parigrahaḥ /
MBh, 1, 192, 7.74 tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ /
MBh, 2, 5, 1.16 saṃdhivigrahatattvajñastvanumānavibhāgavit /
MBh, 2, 5, 15.1 kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase /
MBh, 2, 17, 6.2 jarayā saṃdhito yasmājjarāsaṃdhastato 'bhavat //
MBh, 3, 30, 25.2 na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ //
MBh, 3, 30, 29.2 prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane //
MBh, 3, 35, 14.1 taṃ saṃdhim āsthāya satāṃ sakāśe ko nāma jahyād iha rājyahetoḥ /
MBh, 3, 36, 1.2 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā /
MBh, 3, 83, 1.2 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam /
MBh, 3, 121, 19.1 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca /
MBh, 3, 156, 15.2 juṣante parvataśreṣṭham ṛṣayaḥ parvasaṃdhiṣu //
MBh, 3, 156, 19.1 asya copari śailasya śrūyate parvasaṃdhiṣu /
MBh, 3, 156, 25.2 iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate //
MBh, 3, 156, 28.1 upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu /
MBh, 3, 156, 29.2 prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu //
MBh, 3, 200, 21.2 mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu //
MBh, 3, 203, 20.1 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ /
MBh, 3, 203, 20.1 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ /
MBh, 3, 241, 9.2 saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye //
MBh, 3, 241, 9.2 saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 3, 299, 29.2 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 2.78 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 29, 12.1 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 5, 10, 13.2 vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram //
MBh, 5, 10, 22.1 saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ /
MBh, 5, 10, 26.1 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ /
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 21, 3.1 diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ /
MBh, 5, 33, 89.1 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 5, 80, 9.2 yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhim icchataḥ //
MBh, 5, 80, 10.2 saṃdhim icchenna kartavyastatra gatvā kathaṃcana //
MBh, 5, 80, 36.2 smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā //
MBh, 5, 80, 37.1 yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau /
MBh, 5, 146, 10.1 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ /
MBh, 6, 2, 21.2 trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta //
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 116, 40.3 kṛtinā samare rājan saṃdhiste tāta yujyatām //
MBh, 6, 116, 41.2 tāvat pārthena śūreṇa saṃdhiste tāta yujyatām //
MBh, 6, 116, 42.2 nāśayatyarjunastāvat saṃdhiste tāta yujyatām //
MBh, 6, 116, 43.2 nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām //
MBh, 6, 116, 44.2 yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām //
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 9, 3, 42.1 hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca /
MBh, 9, 3, 43.2 atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho //
MBh, 9, 4, 24.2 na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃcana //
MBh, 11, 7, 11.1 saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ /
MBh, 12, 1, 29.1 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava /
MBh, 12, 5, 4.2 bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha //
MBh, 12, 47, 30.1 padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam /
MBh, 12, 47, 41.1 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu /
MBh, 12, 59, 37.1 saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ /
MBh, 12, 69, 6.1 nyaseta gulmān durgeṣu saṃdhau ca kurunandana /
MBh, 12, 69, 14.2 amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā //
MBh, 12, 69, 15.1 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 103, 27.2 yaśca tasmāt paro rājā tena saṃdhiḥ praśasyate //
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 118, 10.1 yuktācāraṃ svaviṣaye saṃdhivigrahakovidam /
MBh, 12, 129, 4.3 javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan //
MBh, 12, 129, 5.2 ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet //
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 136, 9.1 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet /
MBh, 12, 136, 44.1 kadācid vyasanaṃ prāpya saṃdhiṃ kuryānmayā saha /
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 67.2 dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya //
MBh, 12, 136, 77.2 tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe //
MBh, 12, 136, 103.1 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati /
MBh, 12, 136, 114.1 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau /
MBh, 12, 136, 153.1 tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe /
MBh, 12, 136, 160.2 nāvayor vidyate saṃdhir niyukte viṣame bale //
MBh, 12, 136, 185.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 193.1 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ /
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 136, 206.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 27.1 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate /
MBh, 12, 137, 64.1 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate /
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 138, 14.1 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset /
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
MBh, 12, 162, 24.1 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ /
MBh, 12, 178, 8.1 saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 254, 23.2 yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit //
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 308, 138.2 saṃdhivigrahayoge ca kuto rājñaḥ svatantratā //
MBh, 12, 318, 41.1 mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu /
MBh, 12, 326, 78.1 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca /
MBh, 12, 326, 82.1 dvāparasya kaleścaiva saṃdhau paryavasānike /
MBh, 13, 17, 55.2 jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca //
MBh, 13, 24, 66.1 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ /
MBh, 13, 107, 133.1 saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet /
MBh, 14, 17, 20.1 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ /
MBh, 14, 37, 2.2 aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā //
MBh, 14, 39, 18.2 māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayastathā //
MBh, 15, 11, 7.3 yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet //
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
MBh, 15, 11, 11.1 saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha /
MBh, 15, 12, 1.2 saṃdhivigraham apyatra paśyethā rājasattama /
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
Manusmṛti
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 7, 56.1 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
ManuS, 7, 65.2 nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau //
ManuS, 7, 160.1 saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /
ManuS, 7, 161.1 āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca /
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 163.2 tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //
ManuS, 7, 169.2 tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet //
ManuS, 7, 206.1 saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
ManuS, 8, 248.2 sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca //
ManuS, 8, 251.2 tāni saṃdhiṣu sīmāyām aprakāśāni kārayet //
ManuS, 8, 261.1 te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam /
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
Rāmāyaṇa
Rām, Ay, 48, 8.2 gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ //
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Yu, 3, 15.2 yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ //
Rām, Yu, 26, 8.1 hīyamānena kartavyo rājñā saṃdhiḥ samena ca /
Rām, Yu, 26, 9.1 tanmahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa /
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Rām, Yu, 26, 32.2 kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa //
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 3, 3.1 brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ /
Amarakośa
AKośa, 2, 338.1 sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ /
AKośa, 2, 343.2 skandho bhujaśiro'ṃso 'strī sandhī tasyaiva jatruṇī //
AKośa, 2, 484.2 sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 46.1 unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu /
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 11, 18.1 māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ /
AHS, Sū., 12, 18.1 tarpakaḥ saṃdhisaṃśleṣāc chleṣakaḥ saṃdhiṣu sthitaḥ /
AHS, Sū., 12, 18.1 tarpakaḥ saṃdhisaṃśleṣāc chleṣakaḥ saṃdhiṣu sthitaḥ /
AHS, Sū., 12, 44.1 kurvanti vividhān vyādhīn śākhākoṣṭhāsthisaṃdhiṣu /
AHS, Sū., 12, 47.2 śirohṛdayavastyādimarmāṇy asthnāṃ ca saṃdhayaḥ //
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 13, 35.1 saṃdhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet /
AHS, Sū., 16, 11.1 śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca /
AHS, Sū., 17, 16.2 saṃdhipīḍā jvaraḥ śyāvaraktamaṇḍaladarśanam //
AHS, Sū., 23, 7.1 gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam /
AHS, Sū., 24, 7.1 mātrā vigaṇayet tatra vartmasaṃdhisitāsite /
AHS, Sū., 26, 21.1 alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā /
AHS, Sū., 26, 52.2 snāyusaṃdhyasthimarmāṇi tyajan pracchānam ācaret //
AHS, Sū., 27, 12.2 hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm //
AHS, Sū., 27, 30.2 pāde tu susthite 'dhastājjānusaṃdher nipīḍite //
AHS, Sū., 28, 7.2 saṃgharṣo balavān asthisaṃdhiprāpte 'sthipūrṇatā //
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 14.1 peśyasthisaṃdhikoṣṭheṣu naṣṭam asthiṣu lakṣayet /
AHS, Sū., 28, 15.1 prasāraṇākuñcanataḥ saṃdhinaṣṭaṃ tathāsthivat /
AHS, Sū., 29, 11.1 dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam /
AHS, Sū., 29, 53.2 saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ //
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 61.10 goṣphaṇaṃ saṃdhiṣu tathā yamakaṃ yamike vraṇe /
AHS, Sū., 29, 63.1 samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham /
AHS, Sū., 30, 6.2 ajīrṇe 'nne śiśau vṛddhe dhamanīsaṃdhimarmasu //
AHS, Sū., 30, 41.1 tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate /
AHS, Śār., 3, 16.2 dhanvantaris tu trīṇy āha saṃdhīnāṃ ca śatadvayam //
AHS, Śār., 3, 32.2 dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu //
AHS, Śār., 3, 34.2 saṃkīrṇā grathitāḥ kṣudrā vakrāḥ saṃdhiṣu cāśritāḥ //
AHS, Śār., 3, 96.1 śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṃdhyasthimāṃsaḥ /
AHS, Śār., 3, 113.2 gūḍhavaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ saṃdhayo dṛḍhāḥ //
AHS, Śār., 4, 4.2 gulphasaṃdheradhaḥ kūrcaśiraḥ śopharujākaram //
AHS, Śār., 4, 5.1 jaṅghācaraṇayoḥ saṃdhau gulpho rukstambhamāndyakṛt /
AHS, Śār., 4, 19.1 pṛṣṭhavaṃśaṃ hyubhayato yau saṃdhī kaṭipārśvayoḥ /
AHS, Śār., 4, 29.1 kṛkāṭike śirogrīvāsaṃdhau tatra calaṃ śiraḥ /
AHS, Śār., 4, 35.2 kapāle saṃdhayaḥ pañca sīmantās tiryagūrdhvagāḥ //
AHS, Śār., 4, 36.2 āntaro mastakasyordhvaṃ sirāsaṃdhisamāgamaḥ //
AHS, Śār., 4, 38.1 māṃsāsthisnāyudhamanīsirāsaṃdhisamāgamaḥ /
AHS, Śār., 4, 44.2 saṃdhau viṃśatirāvartau maṇibandhau kukundarau //
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Śār., 4, 66.2 vardhayet saṃdhito gātraṃ marmaṇyabhihate drutam //
AHS, Śār., 4, 67.1 chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ /
AHS, Śār., 5, 109.2 viśleṣaṇaṃ ca saṃdhīnāṃ mumūrṣorupajāyate //
AHS, Nidānasthāna, 2, 12.1 viśleṣa iva saṃdhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ /
AHS, Nidānasthāna, 2, 30.2 paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā //
AHS, Nidānasthāna, 5, 5.2 śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan //
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 6, 5.1 madhyamottamayoḥ saṃdhiṃ prāpya rājasatāmasaḥ /
AHS, Nidānasthāna, 10, 26.2 saṃdhimarmasu jāyante māṃsaleṣu ca dhāmasu //
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 12, 2.2 prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ //
AHS, Nidānasthāna, 12, 7.2 rugvastisaṃdhau tatatā laghvalpābhojanairapi //
AHS, Nidānasthāna, 12, 41.1 pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi /
AHS, Nidānasthāna, 14, 34.2 pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam //
AHS, Nidānasthāna, 15, 12.1 asthisthaḥ sakthisaṃdhyasthiśūlaṃ tīvraṃ balakṣayam /
AHS, Nidānasthāna, 15, 14.2 vātapūrṇadṛtisparśaṃ śophaṃ saṃdhigato 'nilaḥ //
AHS, Nidānasthāna, 15, 16.1 stambhanākṣepaṇasvāpasaṃdhyākuñcanakampanam /
AHS, Nidānasthāna, 15, 39.1 pakṣam anyataraṃ hanti saṃdhibandhān vimokṣayan /
AHS, Nidānasthāna, 15, 46.2 kalāyakhañjaṃ taṃ vidyān muktasaṃdhiprabandhanam //
AHS, Nidānasthāna, 16, 6.1 jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu /
AHS, Nidānasthāna, 16, 10.2 śvayathur grathitaḥ pākī vāyuḥ saṃdhyasthimajjasu //
AHS, Nidānasthāna, 16, 13.1 dhamanyaṅgulisaṃdhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
AHS, Nidānasthāna, 16, 18.1 raktamārgaṃ nihatyāśu śākhāsaṃdhiṣu mārutaḥ /
AHS, Cikitsitasthāna, 7, 6.2 sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu //
AHS, Cikitsitasthāna, 8, 141.2 śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ //
AHS, Cikitsitasthāna, 15, 58.1 sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu /
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 21, 22.2 snāvasaṃdhisirāprāpte snehadāhopanāhanam //
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
AHS, Cikitsitasthāna, 22, 52.1 saṃdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ /
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā //
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
AHS, Utt., 10, 1.4 aśru srāvayate vartmaśuklasaṃdheḥ kanīnakāt //
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 10, 6.1 pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt /
AHS, Utt., 10, 7.2 kanīnasaṃdhāvādhmāyī pūyāsrāvī savedanaḥ //
AHS, Utt., 11, 3.1 parvaṇī baḍiśenāttā bāhyasaṃdhitribhāgataḥ /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 16, 39.2 saṃdhāvenāñjite netre vigatauṣadhavedane //
AHS, Utt., 18, 52.2 niveśya saṃdhiṃ suṣamaṃ na nimnaṃ na samunnatam //
AHS, Utt., 18, 55.1 surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram /
AHS, Utt., 21, 47.1 hanusaṃdhyāśritaḥ kaṇṭhe kārpāsīphalasaṃnibhaḥ /
AHS, Utt., 23, 5.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 25, 44.1 vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān /
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 27, 1.3 pātaghātādibhir dvedhā bhaṅgo 'sthnāṃ saṃdhyasaṃdhitaḥ /
AHS, Utt., 27, 1.4 prasāraṇākuñcanayoraśaktiḥ saṃdhimuktatā //
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi vā /
AHS, Utt., 27, 13.1 saṃdhīñcharīragān sarvāṃścalān apyacalān api /
AHS, Utt., 27, 16.2 śithilena hi bandhena saṃdhisthairyaṃ na jāyate //
AHS, Utt., 27, 27.1 māsaiḥ sthairyaṃ bhavet saṃdher yathoktaṃ bhajatāṃ vidhim /
AHS, Utt., 27, 29.2 vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret //
AHS, Utt., 27, 30.1 saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān /
AHS, Utt., 27, 32.2 pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati //
AHS, Utt., 27, 34.2 mātrayopacared bhagnaṃ saṃdhisaṃśleṣakāribhiḥ //
AHS, Utt., 27, 35.1 glānir na śasyate tasya saṃdhiviśleṣakṛddhi sā /
AHS, Utt., 31, 4.2 hanusaṃdhisamudbhūtastābhyāṃ pāṣāṇagardabhaḥ //
AHS, Utt., 31, 19.2 pāṇipādatale saṃdhau jatrūrdhvaṃ vopacīyate //
AHS, Utt., 35, 42.1 śroṇipṛṣṭhaśiraḥskandhasaṃdhayaḥ syuḥ savedanāḥ /
AHS, Utt., 36, 21.1 saṃdhiviśleṣaṇaṃ tandrā pañcame parvabhedanam /
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
AHS, Utt., 36, 35.1 nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṃdhitā /
AHS, Utt., 36, 44.1 niṣpīḍyānūddhared daṃśaṃ marmasaṃdhyagataṃ tathā /
AHS, Utt., 37, 67.2 karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.4 madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 10.1 so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ /
BKŚS, 22, 111.2 hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ //
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Divyāvadāna
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Kirātārjunīya
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Kir, 16, 47.1 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 91.1 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
KumSaṃ, 8, 55.1 yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā /
Kāmasūtra
KāSū, 1, 4, 17.3 ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhivigrahaniyuktāḥ //
KāSū, 2, 3, 4.2 ūrusaṃdhibāhunābhimūlayor lāṭānām /
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
Kātyāyanasmṛti
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 701.1 sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
Kāvyālaṃkāra
KāvyAl, 1, 20.2 pañcabhiḥ saṃdhibhiryuktaṃ nātivyākhyeyam ṛddhimat //
KāvyAl, 2, 18.1 pratītaśabdamojasvi suśliṣṭapadasaṃdhi ca /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.12 ktvātosuṅkasunaḥ kṛnmakārāntaḥ sandhyakṣarāntaḥ avyayībhāvaś ca /
Kūrmapurāṇa
KūPur, 1, 11, 176.1 satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā /
Liṅgapurāṇa
LiPur, 1, 51, 31.2 nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu //
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 70, 180.2 latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān //
LiPur, 1, 72, 10.2 dakṣiṇāḥ saṃdhayastasya lohāḥ pañcāśadagnayaḥ //
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
Matsyapurāṇa
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
MPur, 141, 30.1 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
MPur, 141, 33.1 tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu /
MPur, 141, 38.1 pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā /
MPur, 150, 185.1 dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ /
MPur, 151, 32.1 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya /
Meghadūta
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 7, 16.2 saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 16, 12.1 bāhyāyāmiha dīrghāyāṃ saṃdhirābhyantaro bhavet /
Su, Sū., 16, 12.2 ābhyantarāyāṃ dīrghāyāṃ bāhyasaṃdhirudāhṛtaḥ //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 25.1 jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ /
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 18, 41.2 sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet //
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 10.1 āmāśayāt kalāyāmbhonibhaś ca trikasaṃdhijaḥ /
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 14.1 amarmopahite deśe sirāsandhyasthivarjite /
Su, Sū., 25, 17.1 sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ /
Su, Sū., 25, 23.1 deśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 25, 38.2 kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam //
Su, Sū., 25, 38.2 kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Sū., 35, 5.2 gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 361.1 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 61.1 tadānyatarapakṣasya sandhibandhān vimokṣayan /
Su, Nid., 1, 69.1 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ /
Su, Nid., 1, 78.2 kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam //
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 11, 10.1 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 9.1 pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi /
Su, Nid., 13, 14.1 hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram /
Su, Nid., 13, 25.2 vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu //
Su, Nid., 15, 4.1 tatra bhaṅgajātam anekavidhamanusāryamāṇaṃ dvividhamevopapadyate sandhimuktaṃ kāṇḍabhagnaṃ ca /
Su, Nid., 15, 4.2 tatra ṣaḍvidhaṃ sandhimuktaṃ dvādaśavidhaṃ kāṇḍabhagnaṃ bhavati //
Su, Nid., 15, 5.1 tatra sandhimuktam utpiṣṭaṃ viśliṣṭaṃ vivartitam avakṣiptam atikṣiptaṃ tiryakkṣiptamiti ṣaḍvidham //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi vā /
Su, Nid., 16, 35.1 vātena tais tair bhāvais tu hanusandhirvisaṃhataḥ /
Su, Śār., 4, 14.1 caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati //
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 24.1 saṃdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca //
Su, Śār., 5, 25.1 śākhāsu hanvoḥ kaṭyāṃ ca ceṣṭāvantastu saṃdhayaḥ /
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.1 ta ete saṃdhayo 'ṣṭavidhāḥ korolūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ /
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 28.1 asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ /
Su, Śār., 5, 28.2 peśīsnāyusirāṇāṃ tu saṃdhisaṃkhyā na vidyate //
Su, Śār., 5, 31.1 pratānavatyaḥ śākhāsu sarvasaṃdhiṣu cāpyatha /
Su, Śār., 5, 34.1 evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ /
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 38.2 sirāsnāyvasthiparvāṇi saṃdhayaś ca śarīriṇām /
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 12.1 snehamaṅgeṣu sandhīnāṃ sthairyaṃ balamudīrṇatām /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 1, 89.2 niḥśeṣacchinnasandhīṃśca sādhayedagnikarmaṇā //
Su, Cik., 2, 34.2 sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ //
Su, Cik., 3, 9.2 tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate //
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 3, 19.1 sandhīñcharīre sarvāṃstu calānapyacalān api /
Su, Cik., 3, 20.1 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet /
Su, Cik., 3, 21.1 abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ /
Su, Cik., 3, 23.1 nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā /
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 3, 28.2 tataḥ sthānasthite saṃdhau bastibhiḥ samupācaret //
Su, Cik., 3, 31.1 musalenotkṣipet kakṣāmaṃsasandhau visaṃhate /
Su, Cik., 3, 32.1 kaurparaṃ tu tathā sandhimaṅguṣṭhenānumārjayet /
Su, Cik., 3, 32.2 anumṛjya tataḥ sandhiṃ pīḍayet kūrparāccyutam //
Su, Cik., 3, 39.2 hanvasthinī samānīya hanusandhau visaṃhate //
Su, Cik., 3, 49.2 sandherubhayato dvau dvau tale caikaś ca kīlakaḥ //
Su, Cik., 3, 50.2 bhagnasandhivimokṣeṣu vidhimenaṃ samācaret //
Su, Cik., 3, 51.1 sandhīṃściravimuktāṃstu snigdhān svinnān mṛdūkṛtān /
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 3, 70.1 bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam /
Su, Cik., 4, 8.2 snāyusandhyasthisamprāpte kuryādvāyāvatandritaḥ //
Su, Cik., 5, 45.2 koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā //
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Utt., 1, 14.1 maṇḍalāni ca sandhīṃśca paṭalāni ca locane /
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 44.1 nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ /
Su, Utt., 2, 3.2 krimigranthiśca vijñeyā rogāḥ sandhigatā nava //
Su, Utt., 2, 4.1 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ /
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 2, 6.1 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ /
Su, Utt., 2, 7.2 pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt //
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 2, 9.2 nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti //
Su, Utt., 3, 23.1 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate /
Su, Utt., 15, 23.1 sandhau saṃsvedya śastreṇa parvaṇīkāṃ vicakṣaṇaḥ /
Su, Utt., 39, 36.2 rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ //
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Sūryasiddhānta
SūrSiddh, 1, 18.2 kṛtābdasaṃkhyās tasyānte saṃdhiḥ prokto jalaplavaḥ //
SūrSiddh, 1, 19.1 sasaṃdhayas te manavaḥ kalpe jñeyāś caturdaśa /
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
SūrSiddh, 1, 22.1 kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ /
SūrSiddh, 1, 45.1 ṣaṇmanūnāṃ tu saṃpīḍya kālaṃ tatsaṃdhibhiḥ saha /
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
Viṣṇupurāṇa
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 5, 22, 16.2 kurvanbalavatā saṃdhiṃ hīnairyuddhaṃ karotyasau //
Viṣṇusmṛti
ViSmṛ, 3, 39.1 saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet //
ViSmṛ, 96, 87.1 saṃdhiśate dve //
Yājñavalkyasmṛti
YāSmṛ, 1, 146.2 ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //
YāSmṛ, 1, 348.1 saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā /
YāSmṛ, 3, 102.2 saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.1 samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam /
Abhidhānacintāmaṇi
AbhCint, 2, 63.1 sa parva saṃdhiḥ pratipatpañcadaśyoryadantaram /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 8, 6, 19.1 yāta dānavadaiteyaistāvat sandhirvidhīyatām /
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
BhāgPur, 11, 10, 12.2 tatsaṃdhānaṃ pravacanaṃ vidyāsaṃdhiḥ sukhāvahaḥ //
Bhāratamañjarī
BhāMañj, 5, 287.2 kṛṣṇāṃ tattadbravīthāstvaṃ yathā saṃdhirna no bhavet //
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 7, 401.1 adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ /
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 396.2 dūto bhūtvā svayaṃ saṃdhau tasya śatrumayo 'jayat //
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
BhāMañj, 13, 554.1 evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu /
BhāMañj, 13, 566.2 muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ //
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 110.1 sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt /
Garuḍapurāṇa
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 19, 3.2 kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu //
GarPur, 1, 19, 9.1 yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret /
GarPur, 1, 65, 95.1 anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham /
GarPur, 1, 71, 19.1 yatsandhiśoṣitaṃ ratnamanyanmarakatādbhavet /
GarPur, 1, 96, 49.2 ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 112, 22.1 ṣaṇmāsamatha varṣaṃ vā sandhiṃ kuryānnarādhipaḥ /
GarPur, 1, 115, 11.1 adhamāḥ kalimicchanti sandhimicchati madhyamāḥ /
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 147, 57.1 ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /
GarPur, 1, 152, 6.1 śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan /
GarPur, 1, 152, 15.1 sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
GarPur, 1, 153, 4.1 udāno 'dhikṛtāndoṣānsarvaṃ sandhyarhamasyati /
GarPur, 1, 155, 5.2 madhyamottamayoḥ sandhiṃ prāpya rājāsano madaḥ //
GarPur, 1, 159, 27.1 sandhimarmasu jāyante māṃsaleṣu ca dhāmasu /
GarPur, 1, 160, 16.1 tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
GarPur, 1, 161, 3.1 prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān /
GarPur, 1, 161, 8.1 rugbastisandhau satataṃ laghvalpabhojanairapi /
GarPur, 1, 161, 41.2 pākā dravā dravīkuryuḥ sandhisrotomukhānyapi //
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
GarPur, 1, 166, 12.2 asthisthaḥ sakthisandhyasthiśūlaṃ tīvraṃ ca lakṣayet //
GarPur, 1, 166, 15.1 jalapūrṇadṛtisparśaṃ śoṣaṃ sandhigato 'nilaḥ /
GarPur, 1, 166, 16.1 stambhanākṣepaṇaṃ svapnaḥ sandhibhañjanakampanam /
GarPur, 1, 166, 44.2 kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam //
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
GarPur, 1, 167, 13.1 dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
GarPur, 1, 167, 18.1 raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ /
GarPur, 1, 168, 18.1 kaphasyāmāśayasthānaṃ kaṇṭho vā mūrdhasandhayaḥ /
Hitopadeśa
Hitop, 0, 9.1 mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhir eva ca /
Hitop, 1, 89.3 śatruṇā saṃdhir na vidheyam /
Hitop, 1, 89.5 śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 4, 1.2 sandhir adhunābhidhīyatām /
Hitop, 4, 1.4 sandhim api kathayāmi /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Hitop, 4, 25.2 sandhim icchet samenāpi saṃdigdho vijayo yudhi /
Hitop, 4, 28.3 ato 'haṃ bravīmi sandhim icchet samenāpi ityādi /
Hitop, 4, 31.1 sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite /
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 55.1 aparam api kathayāmi sandhivigrahayānāsanasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyam /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Hitop, 4, 114.5 rājahaṃso brūte kati prakārāḥ sandhīnāṃ sambhavanti /
Hitop, 4, 114.8 āpannaḥ sandhim anvicchet kurvāṇaḥ kālayāpanam //
Hitop, 4, 117.1 skandhopaneyaḥ sandhiś ca ṣoḍaśaḥ parikīrtitaḥ /
Hitop, 4, 117.2 iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Hitop, 4, 117.2 iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Hitop, 4, 118.1 kapālasandhir vijñeyaḥ kevalaṃ samasandhikaḥ /
Hitop, 4, 119.1 santānasandhir vijñeyo dārikādānapūrvakaḥ /
Hitop, 4, 119.2 sadbhis tu saṃgataḥ sandhir maitrīpūrva udāhṛtaḥ //
Hitop, 4, 121.1 saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat /
Hitop, 4, 121.2 tathānyaiḥ sandhikuśalaiḥ kāñcanaḥ samudāhṛtaḥ //
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 125.2 susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate //
Hitop, 4, 126.2 yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ //
Hitop, 4, 128.2 saṃdhīyate sandhividbhiḥ sa cādiṣṭa udāhṛtaḥ //
Hitop, 4, 132.2 skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Hitop, 4, 132.2 skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ //
Hitop, 4, 133.2 upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ //
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Hitop, 4, 135.2 upahārād ṛte tasmāt saṃdhir anyo na vidyate //
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Kathāsaritsāgara
KSS, 1, 6, 117.1 saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
KSS, 6, 1, 10.1 atrāntare kathāsaṃdhau yad abhūt tanniśamyatām /
KSS, 6, 1, 59.1 atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
Kālikāpurāṇa
KālPur, 56, 33.1 ājñācakre suṣumnāyāṃ ṣaṭcakre hṛdi sandhiṣu /
KālPur, 56, 36.1 reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ /
KālPur, 56, 37.2 sarvasandhiṣu māṃ pātu durgā durgārtihāriṇī //
Mukundamālā
MukMā, 1, 21.1 idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 7.0 gatāsavo'pi hi kecana calatsaṃdhayaḥ soṣmāṇaśca kiyantaṃ kālamupalabhyante //
Narmamālā
KṣNarm, 2, 143.2 sandhivigrahakāyasthacākrikāsevako 'dhamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 14.0 evam vasātvacau etān medasaḥ dvādaśa snāyusaṃdhī śiṣyānāhuḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
Rasahṛdayatantra
RHT, 6, 17.1 laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /
Rasaprakāśasudhākara
RPSudh, 1, 83.2 vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
Rasaratnasamuccaya
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 9, 11.1 laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /
RRS, 9, 20.2 saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //
RRS, 9, 35.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
RRS, 9, 38.2 liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //
RRS, 9, 70.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /
RRS, 10, 36.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 22, 25.1 saṃnirudhyātiyatnena saṃdhibandhe viśoṣite /
Rasaratnākara
RRĀ, Ras.kh., 3, 63.2 lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham //
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 136.1 chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā /
RRĀ, Ras.kh., 3, 140.2 pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, Ras.kh., 4, 6.2 bālo nibiḍasaṃdhiś ca jīvec candrārkatārakam //
RRĀ, V.kh., 3, 21.1 mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /
RRĀ, V.kh., 4, 6.1 kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /
RRĀ, V.kh., 6, 41.1 dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
RRĀ, V.kh., 7, 18.2 ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //
RRĀ, V.kh., 8, 101.2 kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 12, 29.2 liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //
RRĀ, V.kh., 14, 31.1 liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /
RRĀ, V.kh., 16, 38.1 tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 19, 90.2 saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //
RRĀ, V.kh., 20, 38.1 ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /
Rasendracintāmaṇi
RCint, 3, 22.3 tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //
RCint, 3, 26.1 saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /
RCint, 6, 36.2 sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //
Rasendracūḍāmaṇi
RCūM, 4, 64.2 nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 5, 74.1 saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /
RCūM, 5, 82.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /
RCūM, 5, 131.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
RCūM, 14, 201.2 paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //
Rasendrasārasaṃgraha
RSS, 1, 42.1 sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet /
Rasādhyāya
RAdhy, 1, 59.2 saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //
RAdhy, 1, 274.2 saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //
RAdhy, 1, 293.1 taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /
RAdhy, 1, 331.1 taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /
RAdhy, 1, 341.1 sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /
RAdhy, 1, 345.2 liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //
RAdhy, 1, 349.1 tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /
RAdhy, 1, 372.1 taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 5.0 tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 2.0 tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate //
Rasārṇava
RArṇ, 4, 11.2 saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 18.2 bilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram //
RājNigh, Śat., 155.2 syād aṅgasaṃdhivātaghnī gudavātādidoṣanut //
RājNigh, Manuṣyādivargaḥ, 46.0 avaṭustu śiraḥpaścātsaṃdhir ghāṭā kṛkāṭikā //
RājNigh, Manuṣyādivargaḥ, 50.0 tasya saṃdhis tu jatru syātkakṣā dormūlasaṃjñakā //
RājNigh, Manuṣyādivargaḥ, 56.2 paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate //
RājNigh, Manuṣyādivargaḥ, 76.1 ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ /
RājNigh, Manuṣyādivargaḥ, 78.0 jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.2, 4.0 sandhirujāsvasthirujāsv ityādi //
Skandapurāṇa
SkPur, 13, 117.2 nīlajīmūtasaṃghātairnilīnairiva saṃdhiṣu //
Tantrasāra
TantraS, 6, 16.0 tadanantaraṃ yat tuṭyardhaṃ sa pakṣasaṃdhiḥ //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
Tantrāloka
TĀ, 1, 147.1 yathā visphuritadṛśāmanusandhiṃ vināpyalam /
TĀ, 6, 98.2 tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ //
TĀ, 6, 99.2 paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate //
TĀ, 6, 112.1 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
TĀ, 6, 112.2 indugrahaśca pratipatsandhau pūrvapraveśataḥ //
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 6, 139.1 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
TĀ, 6, 220.1 ikārokārayorādisandhau saṃdhyakṣaradvayam /
TĀ, 6, 220.1 ikārokārayorādisandhau saṃdhyakṣaradvayam /
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 12, 15.1 kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana /
TĀ, 16, 305.2 jñānamayyāṃ tu dīkṣāyāṃ tad viśudhyati saṃdhitaḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
ToḍalT, Daśamaḥ paṭalaḥ, 4.2 gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet //
Ānandakanda
ĀK, 1, 2, 40.1 atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām /
ĀK, 1, 4, 80.1 aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā /
ĀK, 1, 6, 109.1 vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu /
ĀK, 1, 15, 427.2 sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām //
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 21, 67.1 ṣaṭkoṇe bījaṣaṭkaṃ ca tatsaṃdhiṣvaṅgamantrakam /
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 24, 159.1 kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 25, 62.2 nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 1, 26, 72.2 sandhibandhe viśuṣke ca kṣipedupari vālukām //
ĀK, 1, 26, 80.2 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //
ĀK, 1, 26, 91.2 susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 96.2 nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //
ĀK, 1, 26, 97.2 kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //
ĀK, 1, 26, 116.2 sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //
ĀK, 1, 26, 124.2 nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //
ĀK, 1, 26, 127.2 bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //
ĀK, 1, 26, 130.1 liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /
ĀK, 1, 26, 206.1 tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /
ĀK, 2, 4, 34.1 samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 23.0 anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 24.0 kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api //
Śyainikaśāstra
Śyainikaśāstra, 4, 52.2 āyatāṅgulisuśliṣṭasandhibandhau karau matau //
Śāktavijñāna
ŚāktaVij, 1, 20.1 ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 12.1 nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.2 mūṣādisampuṭaṃ kuryāt sarvasandhipralepane //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 69.1 jalena mardyaṃ madanopamaṃ tad yantrādisandhau viniveśanīyam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.2 sthālīkaṭāhayoḥ sandhiṃ lepayet sudṛḍhaṃ mṛdā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.4 sandhiṃ nirudhya yatnena veṣṭayet karpaṭaṃ mṛdā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 13.0 śarāvasampuṭasandhiṣu sāmpradāyikī mudrā kāryeti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 13.1 nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 76.1 cakreṇa sūryam ācchādya sandhyām evāvabhāsayat /
Haribhaktivilāsa
HBhVil, 1, 8.1 snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā //
HBhVil, 3, 197.2 sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ //
HBhVil, 5, 91.3 oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca //
Janmamaraṇavicāra
JanMVic, 1, 91.1 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 22.1 dadyād rasopari śarāvaṃ saṃdhilepaṃ dṛḍhaṃ mṛdā /
MuA zu RHT, 2, 7.2, 13.1 vilipya śoṣayet saṃdhiṃ jalādhāre jalaṃ kṣipet /
MuA zu RHT, 2, 16.2, 7.1 sampuṭasya prayatnena lepayet saṃdhimuttamam /
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Rasakāmadhenu
RKDh, 1, 1, 34.1 rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 56.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //
RKDh, 1, 1, 81.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /
RKDh, 1, 1, 85.1 bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /
RKDh, 1, 1, 87.2 liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //
RKDh, 1, 1, 113.1 laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /
RKDh, 1, 1, 122.1 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /
RKDh, 1, 1, 139.2 samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //
RKDh, 1, 1, 140.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
RKDh, 1, 1, 145.2 liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /
RKDh, 1, 1, 149.1 kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /
RKDh, 1, 1, 178.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /
RKDh, 1, 1, 185.2 mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //
RKDh, 1, 1, 191.2 mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //
RKDh, 1, 1, 222.2 saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //
RKDh, 1, 1, 223.1 mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 242.2 mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //
RKDh, 1, 1, 268.1 saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 29.3, 2.0 kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 16.3, 7.2 ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet //
RRSṬīkā zu RRS, 9, 35.3, 10.0 bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 57.2, 2.0 mṛtkarpaṭādinā saṃdhirodhaṃ kuryāt //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 73.2, 7.0 mṛdā saṃdhilepaṃ kṛtvā yantrasyādhastādvahniṃ kuryāt //
Rasasaṃketakalikā
RSK, 1, 21.1 saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /
RSK, 4, 84.2 saptadhā veṣṭayetpaścāttatsaṃdhiṃ vastramṛtsnayā //
Rasataraṅgiṇī
RTar, 3, 5.1 mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam /
RTar, 4, 8.2 saṃveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //
RTar, 4, 9.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
RTar, 4, 19.1 kṛtasandhivilepanam ambumṛdā khalu khādirakokilakairjvalanam /
RTar, 4, 33.2 pidhānena dṛḍhenātha vidadhyātsandhibandhanam //
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 103.2 tasyā janmāni ṣaṭtriṃśadaṅgapratyaṅgasandhiṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 16.1 gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu /
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 12.1 tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 168, 35.1 sandhyāmācamya yatnena japaṃ kṛtvātha bhārata /
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //