Occurrences

Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 2, 4.0 trīṇi ṣaṣṭiśatāni saṃdhīnām //
ŚāṅkhĀ, 8, 2, 15.0 saṃdhīnāṃ pañcetastadaśītisahasraṃ bhavati //
Carakasaṃhitā
Ca, Sū., 17, 66.1 sandhīnāṃ sphuṭanaṃ glānir akṣṇor āyāsa eva ca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Indr., 8, 23.2 viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 16.2 dhanvantaris tu trīṇy āha saṃdhīnāṃ ca śatadvayam //
AHS, Śār., 5, 109.2 viśleṣaṇaṃ ca saṃdhīnāṃ mumūrṣorupajāyate //
AHS, Nidānasthāna, 2, 12.1 viśleṣa iva saṃdhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ /
AHS, Nidānasthāna, 16, 13.1 dhamanyaṅgulisaṃdhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
AHS, Utt., 27, 29.2 vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret //
Suśrutasaṃhitā
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 46, 361.1 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām /
Su, Śār., 7, 12.1 snehamaṅgeṣu sandhīnāṃ sthairyaṃ balamudīrṇatām /
Garuḍapurāṇa
GarPur, 1, 167, 13.1 dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
Hitopadeśa
Hitop, 4, 114.5 rājahaṃso brūte kati prakārāḥ sandhīnāṃ sambhavanti /