Occurrences
Aṣṭasāhasrikā
Lalitavistara
Saṅghabhedavastu
Divyāvadāna
Saddharmapuṇḍarīkasūtra
Aṣṭasāhasrikā
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.9 yatkauśika anirjātaṃ na tatpuṣpam /
ASāh, 3, 11.6 yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñāpāramitānirjātaiṣā /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 14.8 tatkasya hetoḥ prajñāpāramitānirjātā hi kauśika tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 3, 14.9 sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 16.25 tacca bodhisattvānāmupāyakauśalyaṃ prajñāpāramitānirjātaṃ veditavyam //
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.12 tatkasya hetoḥ prajñāpāramitānirjātatvāt tathāgataśarīrāṇām /
ASāh, 4, 1.35 tad api sarvajñajñānaṃ prajñāpāramitānirjātam /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 10, 3.7 sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate /
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.2 sarvajñatānirjātaṃ ca tathāgataśāsanam /
ASāh, 11, 13.3 tathāgataśāsananirjātaṃ ca aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ kleśaprahāṇam /
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
Saṅghabhedavastu
SBhedaV, 1, 3.1 kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇakulavaṃśaś ca //
SBhedaV, 1, 4.1 sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca teṣām paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 6.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 13.1 kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 15.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
Divyāvadāna
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //