Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kāvyālaṃkāra
Yājñavalkyasmṛti
Ānandakanda
Haṭhayogapradīpikā
Kokilasaṃdeśa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
Gopathabrāhmaṇa
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 10.0 nīvidaghna eva prathamaḥ svarasāmā //
GB, 1, 5, 2, 11.0 jānudaghno dvitīyaḥ //
GB, 1, 5, 2, 12.0 kulphadaghnas tṛtīyaḥ //
GB, 1, 5, 2, 13.0 dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 13.0 dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 14.0 kulphadaghna eva prathamo 'rvāksvarasāmā //
GB, 1, 5, 2, 15.0 jānudaghno dvitīyaḥ //
GB, 1, 5, 2, 16.0 nīvidaghnas tṛtīyaḥ //
GB, 1, 5, 2, 17.0 gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 17.0 gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
Kāṭhakasaṃhitā
KS, 21, 4, 33.0 yo jānudaghnas sa gāyatracit //
KS, 21, 4, 34.0 yo nābhidaghnas sa triṣṭupcit //
KS, 21, 6, 17.0 jānudaghne 'gre juhoti //
KS, 21, 6, 19.0 atha nābhidaghne //
KS, 21, 6, 25.0 atha nābhidaghne //
KS, 21, 6, 26.0 atha jānudaghne //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 6, 6, 24.0 taṃ kulphadaghnam udagṛhṇāt //
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 28.0 taṃ karṇadaghnaṃ nātyudgṛhyaḥ //
MS, 1, 6, 6, 29.0 yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 3, 2, 8.1 antyaṃ vā jānudaghna udake tiṣṭhan //
SVidhB, 3, 2, 9.1 nābhidaghne dhānyaṃ kakṣadaghne paśūn āsyadaghne putrān grāmaṃ ca //
SVidhB, 3, 2, 9.1 nābhidaghne dhānyaṃ kakṣadaghne paśūn āsyadaghne putrān grāmaṃ ca //
SVidhB, 3, 2, 9.1 nābhidaghne dhānyaṃ kakṣadaghne paśūn āsyadaghne putrān grāmaṃ ca //
Taittirīyasaṃhitā
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 14.1 na karṇadaghnam aty udyacchati //
VārŚS, 1, 6, 1, 20.0 jānudaghnaṃ caturaśraṃ khātvottaravedyai pāṃsūn harati //
VārŚS, 1, 6, 2, 11.9 audumbaram āsyadaghnaṃ maitrāvaruṇadaṇḍam /
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
VārŚS, 2, 2, 3, 5.1 namo varṣyāya cāvarṣyāya cetiprabhṛtinā pratyavarohebhyas tṛtīyam āsyadaghne //
VārŚS, 2, 2, 3, 7.1 āsyadaghnādīn yajamānaṃ vācayan teṣu deśeṣu juhoti //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 16, 13, 11.1 jānudaghnaṃ sāhasraṃ cinvīta prathamaṃ cinvānaḥ /
ĀpŚS, 16, 13, 11.2 nābhidaghnaṃ dviṣāhasraṃ dvitīyam /
ĀpŚS, 16, 13, 11.3 āsyadaghnaṃ triṣāhasraṃ tṛtīyam /
ĀpŚS, 19, 9, 10.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā nābhidaghnapādā mauñjavivānā //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
Kāvyālaṃkāra
KāvyAl, 6, 55.2 jānudaghnī sarin nārīnitambadvayasaṃ saraḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 108.2 nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet //
Ānandakanda
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 153.1 tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
ĀK, 1, 19, 99.2 kāminīpīnavakṣojadaghnāmbuni suśodhite //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 26.2 nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ //
Kokilasaṃdeśa
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //