Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasikapriyā
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.15 ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu /
Jaiminīyabrāhmaṇa
JB, 1, 37, 12.0 kimu ya enad yāvajjīvaṃ juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
Buddhacarita
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
Mahābhārata
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 122, 40.2 apyanyaṃ prākṛtaṃ kiṃcit kimu tān pāṇḍavarṣabhān //
MBh, 5, 165, 18.2 maulāpi puruṣavyāghra kimu nānā samutthitā //
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 47, 5.2 pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ //
MBh, 6, 55, 67.2 kimu pāṇḍusutān yuddhe sabalān sapadānugān //
MBh, 6, 65, 19.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 93, 36.1 kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān /
MBh, 6, 103, 38.3 nihanyād arjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa //
MBh, 6, 103, 42.2 tvayā nāthena govinda kimu bhīṣmaṃ mahāhave //
MBh, 6, 106, 21.2 kimu bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ //
MBh, 6, 112, 105.2 kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ /
MBh, 6, 114, 52.3 māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ //
MBh, 7, 6, 12.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 7, 95, 17.3 kimu caitat samāsādya vīra saṃyugagoṣpadam //
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 134, 81.2 kimu pārthāḥ sapāñcālāḥ satyam etad vaco mama //
MBh, 7, 139, 21.2 nirjayet tridaśān yuddhe kimu pārthān sasomakān //
MBh, 7, 156, 20.1 kimu mānuṣamātreṇa śakyaḥ syāt prativīkṣitum /
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 52, 4.2 prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe //
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 9, 6, 3.2 yodhayeyaṃ raṇamukhe saṃkruddhaḥ kimu pāṇḍavān /
MBh, 9, 6, 9.2 martyadharmāṇa iha tu kimu somakasṛñjayān //
MBh, 9, 37, 10.2 vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ //
MBh, 12, 72, 22.2 antyāyām apyavasthāyāṃ kimu sphītasya bhārata //
MBh, 12, 80, 9.2 mithyopetasya yajñasya kimu śraddhā kariṣyati //
MBh, 12, 81, 1.3 puruṣeṇāsahāyena kimu rājyaṃ pitāmaha //
MBh, 14, 15, 17.2 kimu yatra jano 'yaṃ vai pṛthā cāmitrakarśana //
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 16, 9, 27.2 prasahed anyathā kartuṃ kimu śāpaṃ manīṣiṇām //
Saundarānanda
SaundĀ, 3, 18.2 naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu //
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 8, 47.2 kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi //
SaundĀ, 18, 3.2 āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ //
Amaruśataka
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 63.2 sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 10.2 kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ //
AHS, Cikitsitasthāna, 21, 6.1 śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām /
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
Bodhicaryāvatāra
BoCA, 1, 33.1 kimu niravadhisattvasaṃkhyayā niravadhikālam anuprayacchataḥ /
BoCA, 2, 55.2 kimu vyādhiśatair grastaścaturbhiś caturuttaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 251.2 sarvam apy ujhati sphītaṃ kimu grantham anarthakam //
Kirātārjunīya
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 3, 9.1 nirāspadaṃ praśnakutūhalitvam asmāsvadhīnaṃ kimu niḥspṛhāṇām /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Kāvyālaṃkāra
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
Liṅgapurāṇa
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //
Matsyapurāṇa
MPur, 72, 22.2 paśyato'pi bhavedrūpamaiśvaryaṃ kimu kurvataḥ //
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
Viṣṇupurāṇa
ViPur, 1, 11, 48.3 trailokyāntargataṃ sthānaṃ kimu vatsottamottamam //
ViPur, 1, 12, 90.1 mayy arpitamanā bāla kimu svargādikaṃ padam /
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 3, 11, 124.2 kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām //
Śatakatraya
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 2, 37.2 sevyā nitambāḥ kimu bhūdharāṇāmata smarasmeravilāsinīnām //
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
Bhāratamañjarī
BhāMañj, 13, 1315.2 sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti //
Gītagovinda
GītGov, 3, 19.2 malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi //
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
Kathāsaritsāgara
KSS, 1, 5, 23.1 hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 28.2 trailokyāntargataṃ sthānaṃ kimu lokottarottarān //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Āryāsaptaśatī
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āsapt, 2, 186.1 kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
Haribhaktivilāsa
HBhVil, 3, 353.1 naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ /
HBhVil, 5, 244.3 stotrair vā arhaṇābhir vā kimu dhyānena kathyate //
Kokilasaṃdeśa
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 93.1 kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ /
Sātvatatantra
SātT, 8, 31.2 tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ //
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //