Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 1.6 viṃśati ca ratnanidhānaśatasahasrāṇyutplutya vyavasthitāni dṛśyante sma /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 8, 1.3 viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.5 viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai //
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
Mahābhārata
MBh, 1, 2, 233.26 daśaślokasahasrāṇi viṃśacchlokaśatāni ca /
MBh, 1, 39, 19.5 ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau /
MBh, 7, 20, 6.2 droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ //
MBh, 7, 171, 57.1 āśīviṣābhair viṃśadbhiḥ pañcabhiścāpi tāñ śaraiḥ /
Rāmāyaṇa
Rām, Su, 1, 145.2 cakāra surasāpyāsyaṃ viṃśadyojanam āyatam //
Rām, Yu, 55, 7.1 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca /
Kātyāyanasmṛti
KātySmṛ, 1, 419.2 viṃśaddaśavināśe vai kośapānaṃ vidhīyate //
Kūrmapurāṇa
KūPur, 1, 15, 5.2 viṃśat sapta ca somāya catasro 'riṣṭanemine //
Liṅgapurāṇa
LiPur, 1, 63, 12.2 viṃśatsapta ca somāya catasro 'riṣṭanemaye //
LiPur, 1, 89, 103.2 sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā //
LiPur, 2, 28, 16.2 viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca //
Matsyapurāṇa
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 88, 2.1 kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.2 viṃśadvarṣodvahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
Rasamañjarī
RMañj, 5, 13.2 śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 250.1 dīpāgnā caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /
Rasaprakāśasudhākara
RPSudh, 4, 32.1 viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
Rasaratnākara
RRĀ, R.kh., 6, 18.2 puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //
RRĀ, R.kh., 6, 39.0 evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //
RRĀ, R.kh., 8, 88.2 tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //
RRĀ, R.kh., 8, 95.2 evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //
RRĀ, V.kh., 16, 46.2 ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //
RRĀ, V.kh., 19, 102.1 nikṣipedviṃśadaṃśena samyagjāvādikāmapi /
RRĀ, V.kh., 20, 13.2 utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //
Ānandakanda
ĀK, 1, 4, 79.2 garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ //
ĀK, 1, 4, 91.1 vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ /
ĀK, 1, 4, 458.2 viṃśadvāraṃ prayatnena tena kalkena lepayet //
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 2, 1, 158.1 viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 15.1 yatra kṛṣṇāyase viṃśallakṣaṇāni sitāni ca /
Haribhaktivilāsa
HBhVil, 4, 203.2 tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
MuA zu RHT, 6, 12.2, 10.0 punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 17.2 so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 66.2 viṃśati tāni sarvāṇi devakhāte dinadvayam //