Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 57, 69.14 vyāsasya vacanaṃ śrutvā bāṣpapūrṇamukhī tadā /
MBh, 1, 67, 20.15 śakuntalā sāśrumukhī papāta nṛpapādayoḥ /
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 78, 16.4 nātidūrācca rājānam avātiṣṭhad avāṅmukhī //
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 264, 39.2 tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām //
MBh, 4, 22, 26.3 aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ //
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 7, 125, 1.3 aśruklinnamukho dīno nirutsāho dviṣajjaye /
MBh, 8, 63, 83.1 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava /
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 44, 84.2 skandhemukhā mahārāja tathā hyudaratomukhāḥ //
MBh, 12, 137, 12.1 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 97, 18.3 atiṣṭhat sūryam abhito yato yāti tatomukhaḥ //
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 15, 31, 9.2 sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam //