Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 7.1 pratighnānāśrumukhī kṛdhukarṇī ca krośatu /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 19.1 athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca /
BaudhGS, 4, 2, 10.2 dīrghamukhi durhaṇu mā sma dakṣiṇato vadaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 15, 4.1 pratyaṅmukhaḥ prāṅmukhyā ityaparam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
Jaiminīyabrāhmaṇa
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
Buddhacarita
BCar, 8, 51.2 vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
Mahābhārata
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 57, 69.14 vyāsasya vacanaṃ śrutvā bāṣpapūrṇamukhī tadā /
MBh, 1, 67, 20.15 śakuntalā sāśrumukhī papāta nṛpapādayoḥ /
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 78, 16.4 nātidūrācca rājānam avātiṣṭhad avāṅmukhī //
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 264, 39.2 tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām //
MBh, 4, 22, 26.3 aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ //
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 7, 125, 1.3 aśruklinnamukho dīno nirutsāho dviṣajjaye /
MBh, 8, 63, 83.1 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava /
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 44, 84.2 skandhemukhā mahārāja tathā hyudaratomukhāḥ //
MBh, 12, 137, 12.1 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 97, 18.3 atiṣṭhat sūryam abhito yato yāti tatomukhaḥ //
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 15, 31, 9.2 sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam //
Rāmāyaṇa
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ār, 53, 4.1 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām /
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Su, 13, 22.1 aśrupūrṇamukhīṃ dīnāṃ kṛśām anaśanena ca /
Rām, Su, 20, 33.3 anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm //
Rām, Su, 24, 1.1 prasaktāśrumukhītyevaṃ bruvantī janakātmajā /
Rām, Su, 24, 1.2 adhomukhamukhī bālā vilaptum upacakrame //
Rām, Su, 36, 21.1 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī /
Rām, Su, 38, 20.3 aśrupūrṇamukhī dīnā bāṣpagadgadayā girā //
Rām, Su, 65, 32.3 aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī //
Rām, Yu, 101, 27.2 bhṛśaṃ śuṣkamukhībhiśca dāruṇair laṅghanair hataiḥ //
Rām, Yu, 102, 34.1 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi /
Rām, Utt, 87, 9.1 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī /
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //
Saundarānanda
SaundĀ, 4, 39.2 sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva //
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
Amaruśataka
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 13.1 tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ /
AHS, Utt., 29, 29.1 vātāt saruk sūkṣmamukhī vivarṇā phenilodvamā /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 165.1 karadvayāvṛtamukhī stambhe lagnā parāṅmukhī /
BKŚS, 20, 118.1 sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata /
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 4, 36.0 aśaraṇaśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyiṣi //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 6, 126.1 kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
Harṣacarita
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Kirātārjunīya
Kir, 9, 24.2 vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 92.1 tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām /
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
KumSaṃ, 8, 58.2 puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam //
KumSaṃ, 8, 73.1 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
Kāmasūtra
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
Kāvyālaṃkāra
KāvyAl, 6, 30.1 iyaṃ candramukhī kanyā prakṛtyaiva manoharā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.4 mukhasvaraḥ upāgnimukhaḥ pratyagnimukhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.4 mukhasvaraḥ upāgnimukhaḥ pratyagnimukhaḥ /
Matsyapurāṇa
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
MPur, 120, 5.2 madhupairākulamukhī kāntena parimocitā //
MPur, 120, 14.2 keśākulamukhī bhāti madhupairiva padminī //
Nāṭyaśāstra
NāṭŚ, 3, 68.2 sumukhībhiḥ prasannābhirbaliradya pragṛhyatām //
Suśrutasaṃhitā
Su, Sū., 8, 11.2 tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 20, 43.1 niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm /
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Su, Utt., 30, 10.2 ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu //
Tantrākhyāyikā
TAkhy, 1, 18.1 svayaṃ ca kautukād ubhayor mukhayor atāḍayat acintayac ca //
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Viṣṇupurāṇa
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
ViPur, 3, 11, 68.1 atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ /
ViPur, 5, 7, 17.2 dadaṃśuścāpi te kṛṣṇaṃ viṣajvālāvilairmukhaiḥ //
Viṣṇusmṛti
ViSmṛ, 88, 4.1 savatsāromatulyāni yugānyubhayatomukhīm /
Yājñavalkyasmṛti
YāSmṛ, 1, 206.1 savatsāromatulyāni yugāny ubhayatomukhīm /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
BhāgPur, 4, 25, 37.1 imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 10, 1, 18.1 gaurbhūtvāśrumukhī khinnā krandantī karuṇaṃ vibhoḥ /
Bhāratamañjarī
BhāMañj, 1, 260.1 athāpāṇḍumukhī kāle dikprācīva sudhākaram /
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
Garuḍapurāṇa
GarPur, 1, 26, 3.2 hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ /
GarPur, 1, 26, 3.9 aghorāmukhi kavacāya huṃ /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
Gītagovinda
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
GītGov, 12, 12.1 śaśimukhi mukharaya maṇiraśanāguṇam anuguṇakaṇṭhaninādam /
Hitopadeśa
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Kathāsaritsāgara
KSS, 1, 4, 6.1 pūrṇacandramukhī nīlanīrajottamalocanā /
KSS, 2, 1, 45.2 babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī //
KSS, 2, 2, 33.2 yayāvindumukhī so 'pi śrīdatto 'nujagāma tām //
KSS, 5, 3, 156.1 tayaiva mocitastāṃ ca sumukhīṃ pariṇītavān /
KSS, 5, 3, 178.2 tacchrutvā sāpi sumukhī tam evaṃ pratyabhāṣata //
KSS, 6, 2, 2.2 āsannaprasavā pāṇḍumukhī taralatārakā //
Narmamālā
KṣNarm, 2, 90.2 iyamāpāṇḍuramukhī ratikāmena pīḍitā //
KṣNarm, 2, 131.1 adhomukhā vimānebhyaḥ patanto divi rodanam /
KṣNarm, 3, 22.2 puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
Ānandakanda
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
Āryāsaptaśatī
Āsapt, 2, 38.2 guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī //
Āsapt, 2, 156.1 kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati /
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 293.1 duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm /
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 386.2 aṃsaniṣaṇṇamukhī sā snapayati bāṣpeṇa mama pṛṣṭham //
Āsapt, 2, 479.2 tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa //
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Āsapt, 2, 662.1 sakhi viśvagañjanīyā lakṣmīr iva kamalamukhi kadaryasya /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Bhāvaprakāśa
BhPr, 7, 3, 38.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //
Caurapañcaśikā
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
CauP, 1, 7.1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
CauP, 1, 9.2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
Haribhaktivilāsa
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 304.2 tathā vyālamukhī bhagnā viṣayā baddhacakrikā /
Haṃsadūta
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Kokilasaṃdeśa
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
Rasakāmadhenu
RKDh, 1, 1, 137.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RKDh, 1, 1, 148.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā /
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
RKDh, 1, 2, 5.2 culhī tu dvimukhī proktā svedanādiṣu karmasu //
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 70.1 hastāḍī dvimukhī kāryā yantrākārā ca vartulā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 35.3, 3.0 gūḍhavaktrāṃ saṃkīrṇamukhīm //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
Rasataraṅgiṇī
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 60.1 nāpaśyadbālamutsaṅge viparītamukhī sthitā /
SkPur (Rkh), Revākhaṇḍa, 200, 8.1 uttuṅgapīvarakucā sumukhī śubhadarśanā /