Occurrences

Khādiragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Ānandakanda
Bhāvaprakāśa
Caurapañcaśikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Khādiragṛhyasūtra
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
Mahābhārata
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 3, 264, 39.2 tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām //
MBh, 4, 22, 26.3 aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ //
MBh, 8, 63, 83.1 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
Rāmāyaṇa
Rām, Ār, 53, 4.1 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām /
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Su, 13, 22.1 aśrupūrṇamukhīṃ dīnāṃ kṛśām anaśanena ca /
Rām, Su, 20, 33.3 anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm //
Saundarānanda
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
Harivaṃśa
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
Kirātārjunīya
Kir, 9, 24.2 vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 92.1 tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām /
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
Matsyapurāṇa
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
Suśrutasaṃhitā
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 20, 43.1 niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Viṣṇupurāṇa
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
Viṣṇusmṛti
ViSmṛ, 88, 4.1 savatsāromatulyāni yugānyubhayatomukhīm /
Yājñavalkyasmṛti
YāSmṛ, 1, 206.1 savatsāromatulyāni yugāny ubhayatomukhīm /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 37.1 imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
Bhāratamañjarī
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
Gītagovinda
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
Kathāsaritsāgara
KSS, 5, 3, 156.1 tayaiva mocitastāṃ ca sumukhīṃ pariṇītavān /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
Ānandakanda
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
Bhāvaprakāśa
BhPr, 7, 3, 38.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //
Caurapañcaśikā
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
CauP, 1, 7.1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
CauP, 1, 9.2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
Rasakāmadhenu
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RKDh, 1, 1, 148.2 sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 3.0 gūḍhavaktrāṃ saṃkīrṇamukhīm //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //