Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 13.1 tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate /
ViPur, 1, 3, 14.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama /
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 5, 39.2 maitreya saṃdhyāsamaye tasmād ete bhavanti vai //
ViPur, 1, 5, 40.1 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ /
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
ViPur, 1, 14, 25.2 saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
ViPur, 1, 15, 25.2 saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
ViPur, 1, 15, 29.1 iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam /
ViPur, 2, 4, 55.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 8, 49.1 saṃdhyākāle tu samprāpte raudre paramadāruṇe /
ViPur, 2, 8, 57.1 tasmānnollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ /
ViPur, 2, 8, 57.2 sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
ViPur, 2, 8, 60.2 saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 11, 98.2 dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ //
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 100.1 sarvakālamupasthānaṃ saṃdhyayoḥ pārthiveṣyate /
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 12, 1.3 dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā //
ViPur, 5, 3, 2.2 devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā //
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /